पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३ ] वेट पक्षमं मण्डलम् अध चतुर्थोऽध्यायः ‘ऋतस्य गोपाव (पौ” अ ) ध्यायं ब्याचिस्यासति माधवः । पूरणत्यापूरणत्वे वाध्यमेव प्रदर्शयन् ॥ १ ॥ अवान्तरेषु वाक्ये बहुध्यावर्त “अतं कार्ममग्ने” इत्यायत्र 'येनाव तुवंश टु येन एवंविधनुषण वाक्यार्थम अनुपगाम येनेति पुनरावर्तते अतोन तादृशेष्वस्ति पूरणत्वमिति 'नहि तै क्षेत्र न राहूं: पूवम् अन् मास x किया। निदर्शनम् ॥ २ ॥ धन॒स्पृत॑म् । प्रदर्शनम् ॥ ३ ॥ "न जातो न उनिध्यते । च तादृशाच न पूरणीः ॥ ५ ॥ 'भव॑न्तु नः सुआ॒ावास॑ः सुगोपाः इति दृश्यते । गोपनयोमैदाद न गोपा इति पूरणः ॥ ६ ॥ सूर्याश्वानामि संशा या 'भद्रा अर्वा हरिनामधेया अरवा अस्येत्य पदम् । स्थितिः ॥ ४ ॥ ‘स॒मा॒ानो व जनते(त्ता” इ)ति यतश्च' 'भ्रातरा यु॒वम् । इत्य आवरेत्येतसतस्थान न १. ॠ६,५,७ २.८५,१८. ८९,१३. ६. ऋ६,५१, ११. १५. 17. १५. सबैकं पूरणं केचिदिन्त्यम्ये तु ऋषिस्वभावा पूरणम् ॥ ७ ॥ पूर्व विधेषु नेकस्य प्राहा इच्छन्ति निर्वषः । 'तू श्ये॒नेभि॑प॒शुभै निर्मूयातादृशानिति ॥ ९ ॥ हरित " | प्रदर्शयेत् ॥ ८ ॥ "प॒शुं न नृष्टर्मिव" दृश्ये नमिवो सह | विशेषण विशेध्ये घ पशुमिव नष्टमिव ॥ १० ॥ मन्वये । विशेषणविशेष्ययोः ॥ ११ ॥ १८८३ ४०१,८१,५. ५.१०, गा, १४.१,११६,३३. ८. स ६,५९,२. ७. पूरणम् वि. वि. १२. ८,५७ १३. निकम, रुपे. १६. ऋषिप्रसा