पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमै मण्डलम् १८८५ स् ६३, मं २ ] हे मिश्रावण! युवम् युवाम् अत्र अस्मिन् यज्ञेयम् यजमानम् अवथः रक्षयः तस्मै यजमानाय सृष्टिः पर्जन्य: मधुमत, उदकम् दिवः चुलोकात् पिन्वते सिजति वर्धयति ॥ १ ॥ स॒म्राजा॑व॒स्य भुव॑नस्य राजथो॒ निवरुणा वि॒दथे॑ स्व॒र्द्धशा॑ । घृ॒ष्टि॑ वा॒ राधो॑ अमृत॒त्वमी॑महे॒ द्यावा॑पृथि॒वी वि च॑रन्त त॒न्यत्र॑ः ॥ २ ॥ स॒ऽराज । अ॒स्य । भुव॑नस्य | राजयः । मित्रवरुणा | त्रि॒िदथे॑ । स्त्रऽदृशा॑ । वृ॒ष्टिम् । वा॒म् । राध॑ः 1 अ॒स॒त॒ऽत्वम् । ई॑म॒हे । द्यावा॑पृथि॒वी इति॑ । वि । च॒र॒न्ति॒ । त॒न्यवः॑ः ॥२॥ 1 येट० अस्य भूतजातस्येश्वरी सबैदष्टारौ हे मित्रावरुण! यज्ञे राजयः । ती वाम् षृष्टिम् धनम् अमृतलम् च याचामहे | द्यावापृथिवी कि चरन्ति गतिशब्दः ॥ २ ॥ मुझल० हे मित्रावरुणा ! मित्रावरुणौ ! सम्राजी सम्यक् राजमानौ युवान्, अस्य भुवनस्य राजधः ईशाथे । स्वदेशा स्वर्गस्य द्वष्टारी युवाम् निंद अस्मयज्ञं सन्नाजी इति सम्बन्धः । वाम युवाम् वृष्टिम् राधः वृष्टयाज्यम् धनम् अमृतत्वम् स्वर्ग च ईमहे प्रार्थयामहे । युवयोः तन्यवः विस्ता: रश्मयः द्यावापृथिवी विचरन्ति विविधं शानुवन्ति ॥ २ ॥ स॒त्राजो उ॒ग्रा धृ॑ष॒भा दि॒वस्पतो॑ पृथि॒व्या मि॒त्रावरु॑णा विच॑र्पणी । चि॒त्रेभि॑र॒क्षैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया॑ ॥ ३ ॥ स॒ऽराज । उ॒आ । वृष॒भा। दि॒वः। पत॒ इति॑ । पृथि॒व्याः । मि॒न्नावरु॑णा । विच॑र्पणी इति॒ विश्च॑र्षणी । चि॒त्रेभि॑ः। अ॒नैः । उप॑ । ति॒ष्ठ॒यः । स्व॑म् | द्याम् । वर्षयषः ] असु॑रस्य | मा॒यया॑ ॥ ३ ॥ वेइट० सम्राजी उद्गुण घर्षितारी दिवः सो पृथिव्याः च मित्रावरुणो बिहारी चित्रमधेः सद् गर्जिवशब्दम् उप तिष्ठथः ॥ वर्धयथः च पर्जन्यस्य कर्मणा धुलोकम् ॥ ३ ॥ मुद्गल० सम्राजौ सम्यक् राजमानी उमा उद्गुर्णपली वृषभा चर्धिवारी दिवः सुलोकस्य ती स्वामिनी पृथिव्याः च पत्ती निर्मापणी सर्वस्य दुहारी मित्रावरुणा मित्रावरुण्यै चिभिः चायनीयैः अः मेघैः सह रवम् स्तोत्रम् उप तिष्ठथः । पश्चात् द्याम् च वर्षयः अस्य उद्कनिरसितुः पर्जन्यस्य मायया सामथ्र्यन ॥ ३ ॥ माया वो मित्रावरुणा दि॒वि वि॒िता सूर्यो॒ ज्योति॑श्वरति चि॒ित्रमायु॑धम् । तम॒भ्रेण॑ वृ॒ष्ट्या गृ॑ह॒थो दि॒वि पर्जेन्ध द्वि॒प्सा मधु॑मन्त ई॒रते ॥ ४ ॥ मा॒था | वाम । नत्राच॒रुणा । दि॒वि । श्रि॒ता । सूर्यैः । ज्योति॑ः । च॒र॒ति॒ 1 चि॒त्रम् । आयु॑धम् । तम् । अ॒भ्रेण॑ । ब॒ष्ट॑या । गृ॒ह॒युः । दि॒वि । पर्जन्य । अ॒प्साः । मधु॑ऽमन्तः । ईरते ॥ ४ ॥ १. नास्ति मूको. २. धनम् मूको,