पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू.६२, मै २ ] पञ्चमं मण्डलम् teus सूर्यस्य ऋतम्, सत्यभूतं मण्डलम् ऋतेन उदकेन अपिहितम् आच्छादितम् ध्रुवम् शाइवतन् अपश्यमिति सम्बन्धः । यत्र वाम् युवायि स्थितं तदित्यमे ( यत्र यस्मिन् मण्डले स्थितान् अवान् विमुचन्ति विमोचपन्ति स्तोतारः मन्दादिभिर्निरुदानित्यर्थः । यस्मिन् च मण्डले दश शता दातानि सदससद्स्याका रश्मयः सह तस्थुः तिष्ठन्ति देवानाम् वपुपाम् व दुष्माकं रोजोवताम् जग्म्यादीनाम् श्रेष्ठम् एकम् मुख्य प्रशस्यम् तत् मण्डलम् अपश्यम् ॥ १ ॥ तत् सु वाँ मित्रावरुणा महि॒त्वम॒ोर्मा त॒स्थुषी॒रह॑भिर्दुदुहे । चि॑िवा॑ पिन्चध॒ः स्वस॑रस्य॒ धेन॒ा अनु॑ वा॒ामेक॑ः प॒त्रिरा व॑वर्त ॥ २ ॥ तत् 1 टु । वाम् । मि॒त्रावरुणा । म॒हि॒ऽत्वम् | ई॒र्मा | त॒स्थुषी॑ः | अह॑ऽभिः | इ॒दुड़े | बिश्वा॑ः । वि॒न्वयः॒ः । स्वस॑रस्य | धेना॑ः । अनु॑ । वा॒म् । एक॑ः ॥ प॒धिः ॥ आ | यत्र॒ ॥ २ ॥ वेङ्कट तत् सुनु बाम् दोग्धि हे मित्रावरणौ ! महत्वम् भादित्यः तन स्थिताः अपः अभिः | आदित्यः मैत्रावरणं तेजो दोग्धीति विश्वाः पिन्वयः च युवामादित्यस्य अपः सौ नाम् आदित्य- रूप एक रश्मिः अनु आ वर्तते ॥ २ ॥ · मुद्गल० हे मित्रावरणा! मित्रारणौ ! यामू युवयोः तत् महित्वम् सुसुन्छु किं । ई सततगन्ता मादित्यः अहभिः महोभिः तस्थुपौः स्थावरभूताः अपः दुदुहे बुग्धे स्वसरस्य स्वयं सतुरादित्यस्य विश्वाः सर्वाः घेनाः स्ोकान मीणयिनीर्युयोः पिन्वथः धर्धेययः । वाम् युवयोः एकः प्रतियोगी पविः रथः अनु आ दर्त अनुक्रमेण परिभ्रमति ॥ २ ॥ किय अधा॑रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महभिः । व॒र्धय॑त॒मोष॑ध॒ीः पिन्व॑तं॒ गा अप॑ वृ॒ष्टिं सृ॑जतं जीरदान् ॥ ३ ॥ अघा॑रयतम् । पृ॒थि॒वीन् । उ॒त । याम् । मित्र॑राजाना | Sणा | मर्हःऽगिः । च॒र्धय॑तम् । ओष॑धीः । पिन्व॑तम् । गाः | अवं॑ । बृष्टि॑िम् | सु॒जत॒म् । जी॒ा॒ इति॑ जीरध्दान् ॥ घे अधारयतम् पृथियौम् अपि धाम् हे मित्रावरुणौ ! राजानौ । हविर्भिः। वर्षयतम् ओषधीः । पशूंचापि पिन्वतम् ऋष्टिम् च भव सृजतम् हे शिवदानी ! ॥ २ ॥ मुद्गल० हे मिश्रदाजाना! मित्रराजानी ! 1 मिश्रभूताः स्तोतारो शमान इंश्वरा याभ्यां भवन्ति हो हे यहणा मित्रावरणी! महोमिः संजीभिः स्वसामर्थ्यः पृथिवीम् उत अपि च धाम् अभारयतम् । युषाम् ओषधीः वर्धमतम् गाः पिन्वतम् गवाधादीन् पर्यवतम् । तदर्थम् दृष्टिम् अप राजतम् अपाङ्मुख मेनयतं हे औरदानू ! क्षिमदानी ! ॥ ३ ॥ हे देवी! आ वा॒मश्वा॑सः सु॒प्नुजो॑ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्या॑क् । घृ॒तस्प॑ नि॒र्णगनु॑ वर्तेते॑ च॒ामु॒प॒ सिन्ध॑यः अ॒दिवं॑ चरन्ति ॥ ४ ॥ रितिरिय मूडो. ९. मालगुडो.