पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये ए॒प क्षैति॒ रथ॑वीतपे॒घवा॒ गोम॑ती॒रनु॑ । पर्व॑ते॒ष्वप॑श्रितः ॥ १९ ॥ ए॒षः । क्षेति॒ । रथ॑ऽयोतिः । म॒घवा॑ | गोऽम॑तीः | अनु॑ । पर्व॑तेषु | अश्रितः ॥ १९ ॥ । स्कन्द १८७८ [ अ ४, क्ष ३, व १९० "कन्यां दत्त्वा कृतार्थ तं श्यावाश्वोऽथ वनं गतम् | रथवीतिमपश्यन्ती भेट्याण चक्षुषा ॥ रम्ये हिमवतः पूछे 'एप क्षेती (ति' इ ) ति सोऽब्रवीत्' ।' (बृदै ५,७४:७५ ) एषः क्षेति निवसति रथयोतिः मघवा 'मधम्' ( निघ २,१०) इति धननाम | देये चात्र धने वर्तते नान्यस्मिन् | तेम च स्वसम्बन्धिदानं लक्ष्यते धनदानवान् । अश्व- शतादे पूर्वोत्तस्य धनस्म दातेत्यर्थः । गोमतीः अनु गोशब्द उदकवचनः । 'यस्य गा अन्तररमनः' ( ऋऋ ६,४३, ३) इति यथा । उदकशोर्नदोः प्रति । पर्वतेषु हिमवच्छिखरभूतेषु अपश्रितः । एवम् अनयच स्थवीतिधनकथनद्वारेण तहसं निगदितमस्ति । *स्थीतिदव यद् दार्ग्यः श्मावाश्वायार्चनानसे । के छे (टाइ) त्यन स्म तत् सूके झ्यावाश्दो निजगाद ह ॥' इति शौनकस्य यवनमन्वेष्यार्थम् । न हामिन् सूक्तेऽन्यथा कथाचिया स्थवीतिदानं निगदितम् ॥ १९ ॥ पेट० एपः निवसति रथयोतिः धनवान् गोमतीः नदीः लक्षीकृत्य गोमयाः समीपेऽभि स्यावासः । तत्र च सपोऽर्थम् पर्वतेषु अपश्रितः | तं गत्वा मदीये बचनं ब्रूहीति ॥ १९ ॥ मुद्रल० एपः रथवीति मघवा धनवान् गोमतौः अनु उदकवतीनेदी: अनुसत्य नदीनां तीरे क्षेति निवसति पर्वतेषु पर्वतप्रान्तेषु अपश्रितः धाश्रितः ॥ १९ ॥ इति चतुर्थाष्टके तृतीयाध्याये एकोनविंशो बर्गः ॥ [६२ ] ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रुवं वा॑ सू॒र्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न् । दश॑ श॒ता स॒ह त॑स्यु॒स्तदेके॑ दे॒वानां॒ां श्रेष्टु॑ वपु॑पामपश्यम् ॥ १ ॥ ऋ॒तेन॑ ॥ ऋ॒तम् 1 अवि॑ऽहि॑तम् । ध्रुवम् । वा॒म् ! सूर्य॑स्य । यत्रे | वि॒ऽमु॒चन्द । अश्वा॑न् । दश॑ । श॒ता । स॒ह । त॒स्थुः । तत् । एक॑म् | दे॒वाना॑म् । श्रेष्ठ॑म् | वर्च॒पाम् | अ॒प॒श्य॒म् ||१|| घेङ्कट० श्रुप्तवित् ॥ हे मिश्रावरणौ। उदकेन युवमोः स्थानम् अपिहितम् रुदकमध्ये पत्ते इरयर्थः । सूर्यस्य यत्र धरखान् पश्चिमायां दिशि देवाः विमुचन्ति सारथयो वा तत्र घ सत् स्थानम् अभवदिति । तद् य एवम् स्थानम् दश शतानि देवानाम् सह अधितिष्ठन्ति रोपां देवानां रास्मिन् उसना श्रेष्ठम् तन् श्यानं पश्यामि ॥ १ ॥ ● 'ऋतम्' इति नदर्श पप्ठं सूहम् आग्रेया घुसदित ऋषिः | त्रिष्टुप् छन्दः । देवा || • धन्यको दन्वा कृपर्थे यसै गरि याचक्षणः रम्ये हिमवतः पुढे पति सो मूो. २.२. त्रुटिठम् मूझे, ३. तस्य वासः विरूपं. ४. दीस्नु मूको ५.५, सरपयोर्वा