पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ४, अई व ३०. 1 आ । वा॒म् । अश्वा॑सः । सु॒ऽयुजः॑ः । वह॒न्तु । य॒तर॑श्मयः । उप॑ । य॒न्तु॒ । अ॒र्वा॑क् । घृ॒तस्य॑ । नि॒ऽनिक् । अनु॑ । वर्तते । वा॒म् | उप॑ । सिन्ध॑वः । ए॒ऽदवि॑ । क्ष॒र॒न्ति॒ ॥ ४ ॥ बेङ्कट० था वहन्द्र चामू भवाः सुयुजः, नियतप्रप्रद्दाः उप गच्छन्तु अभिमुखम् । घृतस्य रूपम् बाम् अनु वर्तते 'परिवृत्तौ युषामुदकेन । सिन्धवः उप क्षरन्ति युधयोः सकाशाद प्रदीप्ते अन्तरिक्षे ॥ ४ ॥ मुद्गल० हे मिश्रावरणी! दाम् युवाम् अश्वासः थवाः सुयुज: पुण्टु रथेषु युक्ताः सन्तः आा बहन्तु, गतरमयः सारथिनियराद्रप्रहास्ते अर्वाक् उप यन्तु । घृतस्य उदकस्य निर्णिक रूपम् वाम् अनु वर्तते अनुगच्छति । किन्च प्रदिवि पुराणाः सिन्धवः नधः उप क्षरन्ति उपगच्छन्ति युवयो रटुमहात् ॥ ४ ॥ अनु॑ श्रुताम॒मति॒ चर्ध॑दु॒र्वी च॒हि॑रि॑व॒ यज॑पा॒ रक्ष॑माणा । नम॑स्व॒न्ता घृ॒तद॒क्षाधि॒ गर्ते मित्रासा॑थै वरु॒णैछ॑स्य॒न्तः ॥ ५ ॥ अनु॑ । श्रु॒वाम् । अ॒मति॑म् । च॒र्ध॑त् । उ॒र्वीम् । ब॒हि॑िऽइ॑व । यजु॑षा । रक्ष॑माणा । नम॑स्व॒न्ता 1 घृ॒त॒ऽद॒क्षा । अधि॑ । गते॑ । मित्र॑ | आसा॑धि॒ इति॑ । व॒रु॒ण॒ | इसु । अ॒न्तरि॑ति॑ ॥५॥ } वेङ्कट० हे मिश्राबरुणौ ! विधुतं भवतोः रूपम् वर्धत् विस्तृतम् बहिः इव यजुषा अर्ध्वपुः उपाक्षमाण' इदिष्मन्तौ है तबलौ ! रथस्योपरि लनु आसाथे पृथिवीषु अन्तः देवयजनेषु ॥ ५ ॥ मुद्गल० श्रुताम् विश्रुताम् अनतिम् शरीरदीप्तिम् अनु वर्धत् अनुवर्धयन्त्रौ । बर्हिः यज्ञः सः इव सयमा यजुषा मन्त्रेण रक्ष्यते । तद्वत् उम् भूमिम् रक्षमाणा पालयन्तौ नमस्वन्ता मघवन्त्रौ हे धूनदक्षा! आत्तबलो 5 मिन[ बरुण मित्रावरणौ युवाम् उचकक्षणी सन्तौला यागमू मिषु अन्तः मध्ये गर्ने अधि रथे आसाधे उपविशयः ॥ ५ ॥ इद्रि चतुर्थाष्टके तृतीयाध्याये त्रिंशो वर्गः ॥ अलैविहस्ता सु॒कृते॑ पर॒स्पा यं त्रासा॑थे बरु॒णेशा॑स्व॒न्तः । राजा॑ना स॒त्रमह॑णीयमाना स॒हस्र॑स्थूर्णं विमृथः स॒ह हो ॥ ६ ॥ अने॑बिऽहस्ता । सु॒ऽकृते॑ । प॒र॒ऽपा । यम् । नासा॑ये॒ इति॑ । व॒रुणा | इसृ । अ॒न्तरि॑ति॑ । राजा॑ना । क्ष॒त्रम् । अह॑णी॒यमाना | स॒हस्र॑ऽस्थूणम् । विभृथः । स॒ह । हौ ॥ ६ ॥ । बेङ्कट० कविहिंसाकर्मा । अहिंसितइस्त्री यजमानाय अत्यन्चे रक्षको हे मिश्रावणो! यम् रक्षयः देवयजनेश, तस्मै यजमानाय राजानी धनम् मकुन्तौ प्रयच्छथः, सो सह धारयः ॥६॥ युवाम् सहसस्थूणम् रथं च 11. परिवाद नौगावि रुपे ४.४. "युपरूपे रक्ष" यि सर्प; 'हर एक. ५. "ण रक्षमाणा मूको. 4. आयलो मूको.७, श्यपः २. गालि मूफो. ३३. नारिय मूको. भूको.