पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमं मण्डलम् सु ५२, मं ८ ] ये । ब॒व॒धन्त॑ । पार्थि॑वाः । ये 1 उ॒रौ । अ॒न्तरि॑क्षै । आ । यु॒जने॑ 1 वा॒ । न॒दीना॑म् । स॒धस्ये॑ । या । म॒हः । दि॒वः ॥ ७ ॥ वेङ्कट० ये वर्धन्ते पृथिव्यां वर्तमानाः, ये व विस्तीर्ण शन्तरिक्षे, नदीनां वा देंगे, महतो वा दिवः स्थाने उत्तरत्र सम्बन्धः ॥ ७ ॥ मुद्गल० ये मरुतः पार्थिवाः पृथिवीसम्बद्धाः सन्तः वगृधन्त वर्धन्ते ये च उरी महति अन्तरिक्षे च ववृधम्त आ चायें। नदीनाम् सृजने बले या ववृधन्त | महः महतः दिवः धुलोकस्य सधस्थे सहस्थाने च चवृधन्त । उभयत्र बा-शब्दः घायें एवं सर्वत्र वर्धमाना मरुतो दृष्टवर्थम् ऋष्टी: सूक्षत इति पूर्वत्र सम्बन्धः ॥ ७ ॥ शर्धो मारु॑त॒मुच्छ्स स॒त्यश॑वस॒मृभ्व॑सम् । उ॒त स्म॒ ते शु॒भे न प्र स्प॒न्द्रा यु॑जत॒ त्मनः॑ ॥ ८ ॥ राधैः । मारु॑तम् | उत् । स॒ | स॒त्यस॑व॒सम् | ऋभ्व॑सम् । । उ॒त । स्मि॒ । ते । शु॒भे । नर॑ः । म | स्पु॒न्द्राः । यु॒जत॒ | स्मनः॑ ॥ ८ ॥ १८१६ वेट० मारुतम् वेगं सरयवलं महत् अन्तर्मुखः सन्तुद्दि | अपि च ते मरुतः नेतारः स्पन्दन- शीलाः स्वयमेव शोभायें प्रायुक्षव, अभिगच्छन्तीत्यर्थः ॥ ८ ॥ मुद्गल० हे स्तोव ! भारतम् शर्धः घलम् उत् उत्कृष्टम् शंस स्तुहि । कीदृशं शर्धः । सत्यशवसम् सत्यदेगम् ऋभ्वसम् अतिप्रवृद्धम् | उतम अपि च नरः षृष्ठेर्नेवारः ते मरुतः शुभेदकाम् प्र युजत प्रायुक्षत समयोजयन् उमना आत्मना जायैव स्पन्द्राः चलनस्वभावाः, पृपतीरित्यर्थः ॥ ८ ॥ उ॒त स्मि॒ ते परु॑ण्या॒मूर्णी बसत सुन्ध्यवः॑ । you भन्द॒न्त्योज॑सा ॥ ९ ॥ उ॒त । स्मा॒ । ते । परु॑ष्ण्याम् । ऊः । व॒स॒त॒ । शु॒न्ध्यवः॑ः । 1 उ॒त । प॒न्या । रथा॑नाम् । अति॑म् । मि॒न्द॒न्त॒ | ओज॑सा ॥ ९ ॥ चेट० अपि चस्मतेपरुण्याम नयां मध्छाः भवसन् मद्रवो भूत्वा । थपि च रथानाम् चक्र- धारया गमने अदिम् अपि गिन्दन्ति बलेन। मेघो वाऽद्भिः ॥ ९ ॥ मुगल० उत स्म अपि च ते भरतः पयाम् एतासिकायो नयाँ वर्तन्ते। ये ऊर्जाः दोती. शुन्ध्यवः शोधिकाः बसत बाच्छादयन्ति से उत अपि च पव्या मैग्या रथानाम् रुजकीयामां रथचक्रेण ओजसा ब्रसेन च अद्रिम् भिन्दन्ति मेघ विदास्यन्ति ॥ ९॥ १. वर्ष मूको २ नास्ति वि. ३. सत्यं महाबलम् वि रूप. नगरों मूको, ६. मास्ति मूको, ७. दीप्ताः भूको ४. प्रयुझन रु. ५५. अनममन-