पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२५ ऋग्वेद सभाप्ये आष॑धयो॒ विप॑ध॒योऽन्त॑स्पथो॒ अनु॑पधाः । ए॒तेभि॒र्मां नाम॑भिर्य॒ज्ञं विष्टार औहते ॥ १० ॥ आ॒ऽप॑थयः । विऽपैथयः । अन्तैःडएषाः । अनु॑ऽपथाः । ए॒तेभि॑ः । मह्य॑म् । नाम॑ऽभिः । य॒ज्ञम् | वि॒िऽस्तुरः | ओह॒ते ॥ १० ॥ वेङ्कट० अभिमुरागमनात् श्रापभयः, विषधयः अन्तःपाः अनुपथानामानः मझम्तैश्चतुर्भिः नामभिः युत्तः मरुतां विस्तारो यशम् इति ॥ १० ॥ मुद्गल आपथयः अस्मदुभिमुख मार्गों ये से साक्षाः | विषयमः विश्वमार्गः अन्तायाः दरीमुपिरादिमाग: अनुपभाः अनुकूमगांव ये महतः सन्ति पे एतेभिः एवैधतुर्विधैः नामभिः नाम: स्वरूपैः महम्मदम् तृतः समाह पहन्ति ॥ १० ॥ इतिचटके तृतीयाध्याये नमो वगैः ॥ अधा॒ा नरो न्यो॑ह॒तेऽवा॑ नि॒युव॑ ओहृते । अधा पारा॑वता इति चित्रा रू॒पाणि॒ दश्यो॑ ॥ ११ ॥ अर्धे । नर॑ः । नि । आ॒ह॒ते॒ । अच॑ । नि॒ऽयुत॑ः । अ॒ह॒ते । अर्ध । पाररा॑वताः । इति॑ । चि॒त्रा | रूपाणि॑ि । ददय ॥ ११ ॥ [अ अ चेङ्कट० मस्तः कदाचित् नरः बद्दन्ति, कदाधित नियुतः कदाचित् पारावताः । इत्थं पित्राण्येषां दर्शनीयानि रूपाणि 1 पुर्मासश्र नरः ॥ १३ ॥ मुद्रल० अघ जय नः अभिमतवृष्टया दिनेतारः नि ओहते निसरां यद्दन्ति जगत् । क्षय नियुतः स्वयमेव मिनयितारः सन्तः गते । छाघ अथ पारावताः परावद दूरदेशः तत्सम्बन्धिनाचान्दरि क्षाविदूरदेशे ग्रहवारामेधादिधारकाः सन्त श्रोत इत्यर्थः । इति उताणतेपा रूपाणि चित्रा मानाविधानि ददर्श स्वच्यापाशनीयानि मन्दिनति शेषः ॥ ११ ॥ छन्द॒ःस्तुभिः॑ कुम॒न्यव॒ उत्समा कोरिणो नृतुः | ते मे के चन्न तायव ऊर्मा आसन् दृशि त्रिपे ॥ १२ ॥ च॒न्द॒ऽऽस्तुभिः॑ । सु॒भम्पत्र॑ः । उस॑म् । आ । कीरिर्णः । नूतुः 1 ते । मे॒ १ कै । चि॒द । न । त॒ायवः॑ः । ऊमः | आ॒सव | दुशि | विषे ॥ १२ ॥ चेङ्कट छन्दतुः उदक भिच्छतो गोतमस्य कूपम् भा निन्युः करणशीलाः, ते मे केचन तस्करः इव रक्षकाः चक्षुपि' दोझये अभवत् ॥ १२ ॥ 3-1. नास्ति मुको. २. कचित पं. ५. खुदवः मूको. ६. चहु दिलपं. ३-३ पारावार को ४. "वायदिमे को.