पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} ऋग्वेदे समाध्य [२४, २१,६८. स्वोग्नम् यज्ञम् च । इज्यते अनेन इति यशः हविः । तदुभयं किमर्थं दीयत इष्टि से मस्तः विशे सर्वेऽपि मानुषा मानुपाणि थुगा युगानि, सर्वेषु फालेविरयर्थः मम् मरणयमणिं यज- मानम् रिपः हिंसकात् सकाशात पान्ति रक्षन्ति ॥ ४ ॥ १८१८ अन्तो॒ ये सु॒दान॑यो॒ नरो असमिशवस; । प्र य॒ज्ञं य॒ज्ञिये॑भ्यो दि॒वो अर्चा म॒रुद्रयैः ॥ ५ ॥ अदे॑न्तः । ये । मु॒ऽदाने॒वः । नर॑ः । असो॑मि॒ऽशव॑सः । + प्र । य॒ज्ञम् । य॒ज्ञिये॑भ्यः दि॒वः | अर्च | मुहऽभ्यैः ॥ ५ ॥ घेङ्कट० पूजाः ये सुदानाः नेवारः परिपूर्णषलाः सेम्पः राशियभ्यः दिवः आभ्यः हविः प्र यच्छ ॥ ५ ॥ मुगल० है होतः ! ये अर्हन्तः पूज्दाः सुदानवः शोभनदानाः नरः नेवारः कर्मणाम् असामिश्ववसः शनल्पबलाः सन्ति तेभ्या यज्ञियेभ्यः शायः दिवः श्रोतमानेभ्यः मरुद्रपः यज्ञम् यज्ञसा- धर्म इचिः प्र अर्थ पूजय प्रयदर्थः ॥ ५ ॥ इति चतुर्माष्टके तृतीपाध्याये अष्टमो वर्गः ॥ आ रुपमैरा युधा नर वा ऋष्टीर॑सृक्षत | अन्वे॑न अह॑ वि॒द्युततो॑ म॒रु॒तो जज्म॑तीरिव भानुर॑ने॒ त्मना॑ दि॒वः ॥ ६ ॥ आ | रु॒क्मैः । आ । यु॒धा 1 नरैः । श्रुष्याः | ऋष्टीः । असृक्षत अनु॑ । ए॒न॒ान् । अह॑ । वि॒ऽद्युत॑ः । म॒रुत॑ः | जज्म॑तीःऽइव | भानुः । अतै । मनः॑ । दि॒वः ॥ ६॥ वेङ्कट बक्षोऽलङ्करणैः योधनसाधनेन आयुधेन सह दर्शनीयाः मरतः असेषु शक्तीः आ सृजन्ति नसो वियोमानान् मरुतः एनान् एव अवयम् भानुः दिवः अनु गति, मथा नशब्द कुर्याणा धेनू ऋषभः स्वयमेव क्षाराच्छति हो मानि मुद्गल० नरः टेतारः ऋप्वाः महान्तः मरुतः रुक्मैः रोचमानराभरणविशेषः आ रोचन्त इति शेषः । तथा युधा प्रदरणसाधतेनायुधेन आ रोचन्ते पुते मरतः ऋष्टो: आयुधविशेषान असक्षत प्रक्षिपत्ति मेयभेदार्थम् । एनान् विद्युतः अपि जज्झतीरिव शब्दकारिण्य आप इद अल आई अनुगच्छन्त्येव । दिवः श्रोतमानस्य मरुद्गणस्य भानुः दीप्सिः तमना स्वयम् एव अते निरगात् ॥ ६ ॥ ये धन्त पार्थि॑वा॒ य ए॒व॒न्तरि॑क्ष॒ आ । जनै या नदीनां स॒धसै चा म॒हो दि॒वः ॥ ७ ॥