पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३ मे २] मण्डलम् धृष्णुपा ते हि स्थ॒िरस्प॒ शव॑सः सखा॑य॒ः सन्ति 1 • ते यामि॒ना धृ॑प॒द्धिन॒स्म पान्ति॒ शश्व॑तः ॥ २ ॥ ते ॥ हि । स्व॒र॒स्ये॑ 1 शव॑सः । सखा॑यः । सन्तै । धूप्णुऽया । 1 ते 1 यम॑न् । आ । घृ॒ष॒ऽवन॑ः । म | पा॒न्ति॒ | शश्व॑तः ॥ २ ॥ । पेट० ते हि स्थिरस्य दलस राखायः भवन्ति धर्पणशीलाः । ते भागमने धर्पणशीलयलयुक्ताः आत्मनेद रक्षन्ति बहून् ॥ २ ॥ मुद्गल० ते हि खल्लु स्थिरस्य अविचलितस्य शवधः मलस्य सखायः सन्ति भवन्ति मह्यम् । शृणुया सृष्णदः तेच यामन् आ आ चार्थे, गमनेऽपि द्वनः धर्पणवन्तः त्मना आत्मना अनुग्रहेणैव अस्मदुपकारम् अनपेक्ष्यैय शश्वतः यहूनस्मा पुत्रभृत्यादीनू पान्ति रक्षन्ति ॥ २ ॥ ते स्प॒न्द्रासो॒ नोक्षणोऽति॑ ष्कन्द॒न्ति॒ शरीः । म॒रुतामधा महौं दि॒वि स॒मा च॑ मन्महे ॥ ३ ॥ ते । स्प॒न्द्रासैः । न । उ॒क्षणः॑ः । अति॑ । स्क॒न्द॒न्ति॒ 1 शर्वैरीः । म॒रुता॑म् । अर्ध 1 मह॑ः । वि | क्षमा | च | मन्महे ॥ ३ ॥ बेङ्कट० ते रुपन्दुमशीलाः इव वृषभाः अहवपन्यो रात्रीः अति गच्छन्ति । संप्रति तेषाम् गरुताम् दिवि भूम्याम् च वर्तमानम् महः तुमः ॥ ३ ॥ १८१७ मुद्गल० ते मरुतः स्पन्दासः स्पन्दनशीलाः उक्षणः जलस्य सेकास्थ्थ, न चार्थे, शर्वरी: रात्री:, नित्या इत्यर्थः । यस्मादेत कालाययवानित्यर्थः, अति रकन्दन्ति अतिशय गच्छन्ति । मुविधास्वस्मात् मरुताम् अथ अधुना महः तेशः दिवि धुलोके क्षमा क्षमायाँ भूमी च वर्तमानम् मन्मदे स्तुमः ॥ ३ ॥ म॒रुत्सु॑ वो धीम॑हि॒ स्तोमं य॒ज्ञं च॑ धृष्णुया । विश्वे॒ ये मानु॑पा यु॒गा पान्ति॒ मये॑ रू॒पः ॥ ४ ॥ म॒रुऽसु॑ 1 ब॒ः । द॒धीग॒धि॒ । स्तोम॑म् । य॒ज्ञम् । च॒ । घृ॒ष्ण॒ऽया । वि॒िश्वे॑ । ये । मानु॑षा । यु॒गा । पान्ति | मये॑म् । द्वि॒िषः ॥ ४ ॥ चेङ्कट० युष्माकम् स्तोमम् दधोमदि यज्ञम् न धर्षकेषु महत्सु। ध्याता मे मानुपाणि युगानि महोरात्राणि रक्षन्ति मनुष्यं हिंसकात् ॥ ४ ॥ मुद्गल० हे अध्वर्युद्दोश्रावयः। वः सूयम् मरुड भृणुया धपकेगु दधीमदि धरा । किम् स्तोमम् -२२७ 1. बहु वि बहू लपे २. मारित मूको.