पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप् १८१६ बेङ्कट निगद्रसिद्धा ॥ १४ ॥ अन्तरिक्षमार्गः तत्र मुद्गल० हे मिनावरुणा | मित्रावरुणो | स्वस्ति कुरुवम हे पथ्ये पा हिता मार्गाभिमानिनी देवी पध्या अभिमुखी तादृशी रेवति। धनयति देवि! स्वस्ति कृषि कुरु | इन्द्रः च अमिः च प्रत्येक नः अस्मभ्यम् स्वस्ति कृषि | हे अदिते ! देवि ! नः स्वस्ति कृधि ॥ १४ ॥ स्व॒स्ति पन्या॒मनु॑ चरेम सूर्याचन्द्र॒मसा॑विध | पुन॒र्दद॒ताऽम॑ता • जान॒ता सं गमेमहि ॥ १५ ॥ स्व॒स्ति । पन्या॑म् ॥ धनु॑ । च॒रेम । सूर्या॑च॒न्द्र॒मसो॑ऽइव ।' पुन॑ः । ददेता | अप्र॑ता । जा॒ानता | सम् | गमेमहि ॥ १५ ॥ [ अ ४, धई, व ७, येड० स्वस्ति क्षविनाशेन पन्थानम् अनुगच्छाम, यथा हम सूर्याचन्द्रमसौर स्वस्ति गच्छतः । पत्र पुनःपुनः प्रयच्छता उदारेण आईसित्रा मदीयोऽयमिति जानता सम् गमेमदि ॥ १५ ॥ मुझल० पन्थाम् पन्थानम् स्वस्ति क्षेमेण अनु चरेम सूर्याचन्द्रमसाचिव तो यथा निरालम्बे मार्ग राक्षसादिभिरनुपती चरतस्तद्वन् । किन धयं प्रवसन्तः * पुनः ददता अभिमतम् अग्नता अहंता जानता अविस्मरता बन्धुजनेन राम् गमेमहि ॥ १५ ॥ इति चतुर्थाटके तृतीयाध्याये ससमो वर्गः ॥ [ ५२ ] प्र वया॑त्राश्च घृ॒ष्णुपाची॑ म॒रुद्धर्ऋच॑भिः । ये भ॑ोघम॑नु॒ष्व॒धं श्रवो॒ मद॑न्ति य॒ज्ञियः ॥ १ ॥ म । स्या॒व॒ऽअ॒श्च॒ 1 घृ॒ष्ण॒ऽया । अच॑ । म॒रुद्भि॑ः । ऋक॑ऽभिः । ये । अ॒घम् । अनु॒ऽव॒धम् । श्रः । मद॑न्ति । य॒ज्ञिया॑ः ॥ १ ॥ चेङ्कट यात्राइवः॥ प्रस्तुहि हेश्यावान ! मर्मण्यशीलेभ्यो मरुदयः रसाहरणशोलेभ्यः, ये मरतः अद्रोग्यारहवियोऽनन्तरम् अश्वेन भादयन्ति यज्ञिया ॥ १ ॥ मुगल० 'मइयावाइव' इति सप्तदशम् अहमं सूकम् | आग्नेयः व्यावाइव मषिः 1-ष्ठी सत दशीष नमो शिष्टा अनुष्टुभः मरतो देवता हे श्यावादव! एतनामक ऋपे! श्रृणुया धृष्णुस्त्वम् ऋभिः स्तुत्पाद्र मराद्भिः मरुतः प्र अर्व दिये गस्तः प्रक्रिया यशार्दा अनुष्यगम् मैस्यहं हविलेक्षणासप्रदानम् अनु शोषम् आईसक धवः अवा मदन्ति ॥ १ ॥ १. २. ये दे भूफो. नाति भूको. ४. प्रसवन्तः मूको. ५. हे छ