पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५१, १२] मण्डलम् १८१५ बैङ्क० सति साम् कुर्वन्ति अश्विनौ गमः स्वस्ति देवी आदितिः करोतु अशोः मम'। खस्ति पूषा प्राशः दधालु। सन्ति 'धावापृथियो धनाम् सुप्रशानेन ॥ ११ ॥ मुहल० नः अम्मभ्यम् अश्विना अधिनो स्वस्ति अविनाशं क्षेमन् मिमीताम् घताम् । भगः च स्वस्ति मिमीताम् । तथा देवी अदितिः च स्वरिश मिमीताम् अनर्वणः अस्मृतः पूषा असुरां निरसिता नः स्वस्ति धातु नः महमभ्यम् द्यावापृथिवी धारावृधिन्यावपि सुचेतुना शोभनेन प्रज्ञानेन विशिष्टे स्वस्ति मिमीताम् ॥ ११ ॥ 7 1 स्व॒स्तये॑ वा॒यु॒मुप॑ अवाम॑है॒ सोम॑ स्व॒स्ति भुव॑नस्य॒ यस्पति॑ः बृह॒स्पति॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तये॑ आदि॒त्यासो॑ भवन्तु नः ॥ १२ ॥ पतिः 1 स्व॒स्तये॑ । वा॒यु॒म् । उप॑ । प्र॒वाम | सोम॑म् | स्व॒स्ति | भुव॑नस्य । यः । बृह॒स्पति॑म् । सर्वे॑ऽगणम् । स्व॒तये॑ स्व॒स्तये॑ । आ॒दि॒त्यास॑ः । भवन्तु | नः॒ः ॥ १२ ॥ ० निसि ॥ १२ ॥ मुगल स्वस्त क्षेमाय वायुम् उप प्रयामहै स्तुम इत्यर्थः । सोमम् च उपयवामहै। यः सोमः भुवनस्य पतिः पालकः सन् स्वस्ति करो रूमा सर्वगणम् देवगणोपेतम् बृहस्पतिम् बृहतः कर्मणः पालयितारम् स्वस्तये स्तुमः | आदित्यासः दिः सर्वे देवाः नः माकम् स्वस्तये भवन्द्र ॥ १२ ॥ विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ चैश्वान॒रो वसु॑र॒भिः स्व॒स्तये॑ । दे॒वा अ॑वन्त्यु॒भवः॑ स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः प॒त्वँह॑सः ॥ १३ ॥ विश्वे॑ । दे॒वाः 1 नः॒ः । अ॒च । स्व॒स्तये॑ । वैश्वान॒रः | वसु॑ः । अ॒ग्निः । स्व॒स्तये॑ । दे॒वाः । अ॒च॒न्तु । ऋ॒भवः॑ः। स्व॒स्तये॑ । स्व॒स्ति ॥ नः॒ः । इ॒द्वः ॥ पा॒तु॒ ॥ अंह॑सः॥ १३ ॥ चेङ्कट० स्वस्तीति चतुध्यन्तम् । निगबुसिद्धा ॥ १३ ॥ मुद्गल० विश्व सर्वेऽपि देवाः नः अस्मान् अद्य वेश्वानरः विश्व पुनं नरा नयन्तीति वैश्वानरः अस्मिन् यागदिने स्वस्तये क्षेमाय भवन्तु | बसुः सर्वस्य वासयिता अग्निः देवः स्वस्तये अवतु | देवाः ऋभत्रः- अपि स्वरसमे अवन्तु रु दैवोऽपि अंहसः पापात् स्वस्ति पातु नः अरमान् ॥ १३ ॥ स्व॒स्ति मित्रावरुणा स्व॒स्ति प॑ध्ये रेवति । स्व॒स्ति न॒ इन्द्र॑श्च॒ग्निच॑ स्व॒स्ति नो॑ अदिते कृधि ॥ १४ ॥ स्वस्ति । मिश्रावरुणा । स्व॒स्ति । पथ्ये । वति । स्व॒स्ति । नः॒ः । इन्द्र॑ः । च॒ । अ॒ग्निः । च॒ | स्व॒स्ति । न॒ः | अ॒दि॑ते॒ । कुषि॒ ॥ १४ ॥ १. भिलपे. २२. नास्ति सूको. ३. दधातु सूको. ४. अत्युतः को.