पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८१४ ऋग्वेदे सभाष्ये ० यथा निम्न प्रवि नद्यः गच्छन्ति तथा इन्द्रवायू प्रति सोमाः ॥ ७॥ मुद्गल० इन्द्राय वागवे च सोमासः सोमाः दध्याशिरः दध्याश्रयणाः सुताः अभिपुताः। ते च निम्नम् गर्वम् सिन्धवः न नद्य इव हे इन्द्रवायू ! युवाम् अभि यन्ति प्रयः अझरूपा ॥ ७ ॥ स॒ज्वि॑श्वे॑भिर्दे॒वैभि॑र॒श्विभ्या॑मु॒पसा॑ स॒जूः | आ या अत् सु॒ते रण ॥ ८ ॥ स॒ऽज् । विवे॑भिः । दे॒वेभि॑ः । अ॒श्विऽभ्या॑म् 1 उ॒षसः॑ | स॒ऽज् | । आ । यहि ।। अश्वत् । सुते । रण ॥ ८ ॥ [ अ४ अ ३, ६. चेङ्कट० सहितः विश्वेदेवैः अश्विभ्याम् उपसा व क्षा गच्छ अत्रेरित्र यज्ञम्, सुते च रमस्व ॥ ८ ॥ मुल० हे अग्ने | (सबैः देवेभिः देवैः सः सङ्गतः सद् अश्विभ्याम् उपसा च सळूः समानप्रीतिः सन् था याहिं आगदि । अनिवत् अत्रेरिव अज्ञेयधा तथेत्यर्थ सुते अभिपुते सोभे रण रमस्व ॥ ८ ॥ 1 स॒जूमि॑त्रावरु॑णाभ्यां॑ स॒जूः सोमे॑न॒ विष्णु॑ना । आ यद्यन्ने अनि॒षत् सुते र॑ण॒ ॥ ९ ॥ 1 सजुः । मि॒त्रावर॑णाभ्याम् । इनूः | सोमैन । चिष्णु॑ना । आ । यहि । अ॒ग्ने॒ । अनि॒िश्वत् । सुते | रण ॥ ९ ॥ वेङ्कट० निगदसिद्धा ॥ ९॥ मुद्गल० 'सजूर्मियावरुणाभ्याम्' इति स्पष्टम् ॥ ९ ॥ स॒ज्ररा॑दि॒त्यैर्येसु॑भिः॑ः स॒जूरन्द्रे॑ण॒ वायुना॑ । आ या॑ह्यमे अनि॒वत् सु॒ते र॑ण ॥ १० ॥ स॒ऽजुः । आ॒दि॒त्यैः । वसु॑ऽभिः | सुज्जः । इन्द्रेण । वा॒युना॑ । आ । याहि । अ॒ग्ने । अत्रि | सुते । रण ॥ १० ॥ बैङ्कट० निगदसिद्धा ॥ १ ॥ मुद्गल० 'समुरादिध्ये.' इति स्पष्टम् ॥ १ ॥ इद्धि चतुर्थाष्टके तृतीयाध्याये पप्ठो वर्ग ॥ स्व॒स्ति नौ मिमीताम॒श्विना भग॑ः स्व॒स्ति दे॒व्यादि॑तिरन॒र्वर्णः । स्व॒स्ति पूपा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑च॒तुन ॥ ११ ॥ रष॒स्ति । नः॒ः । मि॒मो॒ताम् । अ॒श्विनो॑ । भर्गः । स्व॒स्ति । दे॒वी | अदि॑तिः । अ॒न॒र्षण॑ः । स्व॒स्ति । पू॒षा । असु॑रः ! द॒धा॒ातु । न॒ः । स्व॒स्ति । याना॑पृथि॒जी इति॑ | सु॒ऽचेतुन ॥ ११ ॥ १. माहित] मूको २ सन् देवेभिः मूक ३. अमूहो.