पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८०३ ऋग्वेद समाध्ये ‘अपा॑प श॒क्रोऽ(क्रः" ‘अ)भ्य॑सि॒ हि', 'मो षु णः पर्व॑परा" । वीप्साविशेष एतेषु अघोडधो निऋतिर्माऽस्मान् सवैधा एवड् अ॒भ्य॑भ होई दि" इत्यय उदाहरणबाहुल्यत् अनुशास्ति प्रादीनामेव द्विचन मिति [अ×,श ३, द १. योऽलंकरिष्णुः पुरुषः रावनुष्टिः मज्ञमानं सं मघवा 'इन्वरु] नू मुम् इति तुः पूरणो यथा । सद्न् सर्वानिमारपरे द्विरुक्केरवगम्यते ॥ १३ ॥ दुईणा बधीत् । पुनःपुमरभिक्रमः ॥ १२ ॥ स उच्यते । पुनःपुनरपोछति ॥ १३ ॥ ३४.३.२.९,१०५. ३. १७ 4. मारिव वि लवं. ८.१६. १०.१०. भर्वियुव पादपूरणान् ॥ १४१ पाणिमिः । केचिदवस्थिताः ॥ १५ ॥ इति ।। [ ५४७ ] प्र॒यु॒ञ्जती दि॒व ऐति ब्रुवाणा म॒ही माता दु॑हि॒तुर्योधय॑न्ती । आ॒विवा॑सन्ती यु॒प॒तिमे॑नी॒पा पि॒वस्य॒ आ सद॑ने॒ जोहु॑वाना ॥ १ ॥ प्र॒ऽयु॒श॒ती । दि॒वः । प॒ति॒ । श्रु॒वाणा 1 मही | माता | दुट्टितुः | चो॒षय॑न्ती । आ॒ऽविवा॑सन्ती । यु॒व॒तिः । मनी॒षा । पि॒तृ॒ऽभ्य॑ः । आ । सद॑ने । जोर्डुवाना ॥ १ ॥ चेङ्कट० प्रतिरथः । कार्येषु मनुष्याम् मयुझाना दिवः आगच्छति प्रवद्वानां शब्दैः शब्दं कुणा मदती माता दुहिनुरभानीयां सुजमां पृथिवीम् बोधयन्ती' परिचरन्ती "मनुष्यान युवतिः उषाः प्रशया पालयिसम्पो वेवेभ्यः सदर्भम् अग्न्यायतने काग्निहोत्रेण आ हूयमाना ॥ १ ॥ मुगल 'प्रयुअती' इति सप्तचैतृतीयं सूक्तम् । प्रतिरथ ऋषिः । विष्टुप् छन्दः । विश्वे देवा देवता । एवोपस्था | प्रयुअती प्राणिनः प्रस्तुतेषु धर्मसु दिवः धुलोकात् एति धागच्छति पुराणा स्वयमाना सही सहवी माता प्रकाशस्य निर्मात्री दुषितुः भूम्याः बोधयन्ती बोधं कुणा | किश आविवासन्ती परिचरन्ती युवतिः मिती मनीषा पितृभ्यः पितृभिः पालकै देव: सद रादने गृहे आजहुवाना हूयमाना ॥ १ ॥ अ॒जरास॒स्तद॑प॒ ई॒र्य॑माना आतस्य॒सो॑ अ॒मृत॑स्य॒ नाभि॑म् । अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वत॑ः स परि॒ धावा॑पृथि॒वी य॑न्ति॒ पन्था॑ः ॥ २ ॥ १,३८,६. ४. दुणा मूको. ५. श ८. मानुभ्याम् गुको. ९. बोधयति मूको.