पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७, मं ३ ] पञ्चमं मण्डलम् अ॒ज॒रासः॑ः । तत्ऽअंदः । ईय॑मानाः । आ॒त॒स्य॒ऽवः । अ॒मृत॑स्य । नाभि॑म् । च॒न॒न्तास॑ः । स॒रवः॑ः । वि॒श्वत॑ः । स॒म् । परि॑ । द्यावा॑पृथि॒षी इति॑ । य॒न्ति॒ । पन्था॑ ॥ २ ॥ पेट० गमनस्वभावाः गमनकर्माणो मनुष्मान् अभिगउन्तः अमृतरत्र नाभिम् आदित्यम् आतम्पियायः वर्णाः स एव द्यावापृथिवो परि यन्ति पतनशीला रहस्यः ॥ २ ॥ उ॒क्षा स॑मु॒द्रो अ॑रु॒पः सु॑प॒र्णः पूर्य॑स्य॒ योनि॑ पि॒तुरा वि॑वेश | मध्ये॑ दि॒धो निहि॑त॒ः पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्त्यन्त ॥ ३ ॥ मुद्गल० अजिरामः गमनशीलाः तदपः तदेव प्रकाशनरूपं कर्म येषां से ईयमानाः गरउन्तः अमृतस्य सूर्यस्प नाभिम् मण्डलम् आतस्थिवासः सातिटन्तः अनन्तासः अपरिमिटाः उरवः पन्याः पतनशीला रश्मय यावापृथिवी विश्वनः सर्वतः परि परितः यन्ति गच्छन्ति । सीम् पूरणः ॥ २ ॥ माहाः १८०३ 1 उ॒क्षा ॥ स॒मुद्रः ॥ अ॒रु॒षः । सु॒ऽप॒र्णः । पूर्वैस्ष | योनि॑म् । पि॒तुः । आ । वि॒वेश॒ । मध्ये॑ 1 दि॒वः । निऽहि॑ितः । पृश्निः । अश्मा॑ । वि | च॒क्रमे । रज॑सः । पाति॒ । अन्ततो॑ ॥ ३ ॥ पेङ्कट० 'विक्रममाणो वा एप एनाम् अन्तान याति ( मारा ९, २, ३,१८ ) इति वाजसंदेयकम् । सेका समुद्भवन्ति स्माद्धापः भारोचमानः सुपर्णः सवने आदित्येभ्यः अन्नस्य विभुः स्त्रोत्पत्तिस्थानम् उपाय आ विशति मध्ये दिवः निद्दितः पृभिवर्णः मणिमिरिवेस्यौपमिकम् । सोऽयमुदितो लोकान् वि चक्रमे, लोकस्य पूर्वापरी पर्यन्ती च रक्षति प्रकाशनः ॥ ३ ॥ मुगल० सौपाँऽयं तृचः | उक्षा उदकस्य सक्ता समुद्रः समुन्दनः शरुपः आरोचमानः सुपर्णः सुगमनः पूर्वस्य पूर्वेदिय पितुः पालकस्यान्तरिक्षस्य योनिम् उत्पादकमवयवम् था विवेश लाविष्टवान् । पश्चात् दिनः मध्ये निहितः पृशिः आदित्य यक्ष्मा सबै व्याप्तः रजसः अन्तौ अन्तरिक्षस्य अन्तौ पूर्वापरभागो विचक्रमे दिक्रम, पाति व जगत् ॥ ३ ॥ च॒त्वार॑ ई॑ विभ्रति क्षैम॒यन्तो दश॒ गर्म॑ च॒रसै धापयन्ते । त्रि॒घात॑वः पर॒मा अ॑स्य॒ गावो॑ दि॒वम॑रन्ति॒ परि॑ स॒द्यो अन्वा॑न् ॥ ४ ॥ २. विकिपमान: मूको. १ नास्ति मूको, ५. यौः मूको. ६. हा मूको, च॒त्वार॑ः। इ॒म्। वि॑व॒ति॒ । क्षेम॒ऽयन्तैः । दश॑ । गर्म॑म् | च॒रने॑ । धा॒ाप॒प॒न्ते॒ । नि॒द॒धात॑वः । प॒र॒माः । अ॒स्य॒ | गावः॑ः । दि॒वः । म्वन्ति॒ परि॑ । स॒यः ॥ अन्न् ॥ ४ ॥ पेङ्कट देवाः शादित्यम् मिश्रति क्षेममस्थ कुर्वन्द्र द्विरा पुत्रमूर्त धरणाम स्वरसं पायपन्ति । निधीपमानवर्षापदिमाः परमाः अस्य रदमयः दिन अन्तान् सः परि चरन्ति ॥ १४ ॥ ३. रा. पूर्वेद,