पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७ मे १ ] वेङ्कट १. ११. ३-२२५६ पत्रमं मण्डलम् अथ तृतीयोऽध्यायः 'प्रयुजती दिव एति' व्याचिण्यासवि माधवः । संप्रदर्शयन् ॥ १ ॥ द्विरुष्यमानशब्देषु' वकर्य पदचिने बीप्सा निश्वा प्रतीयते । सखो द्विदीयं न पर्द छन खात् पादपुरम् ॥ २ ॥ प॒थय॑यः परिवर्ति वच॒स्या, "श्रीव॑तो धोवतः सखा । वीर उपायु॑म्", "पन्यो॑न्य॒दित् सतार ॥ ३ ॥ 'यूझमेशा बो भुमये गुरागरा चुद "वि॒शोवंशो नो॒ो सति॑थिम् " वीप्सा सर्वेषु विद्यते ॥ ४ ॥ 45647 प्रायेण व्यक्तिमेदस्य चीप्सैकस्यामपि कचिद् | 'अभिमग्नूि हवीमतिः इति तय 'दे॒व दोऽस् इन्द्र॑सिन्द्रं ततमिद्रार्थस” मुद्देगा पादाश्चात्र सुबन्त्रस्य द्विवंचने तिङन्तस्थान एवविध विस्पार्थे द्विरुकिरिति

निदर्शनम् ॥ ५ ॥ शृणीपणा निदर्शनम् ।। ६ ।। नित्यता | कंचन ॥ ७ ॥ चदन्त्यन्ये कालभेदाइ अभिरेकोऽपि भियते । विद्यते बीप्सेवि देशभेदादयापरे ॥ ८ ॥ संप्रद द्विवंचनं स्मयेते पादपूरप्पे | 'स॒मियु॑व वृधन्', 'अप्र॑ य॒ज्ञं वृणीतन ॥ ४ ॥ ९ ॥ उप में पर्स सुश९९, नो हर्षसे अभ्ये पापाभीति पादपूरणा १. विनचनिचो. ऋ६,४७, १६. ५. ८,१,१५.६.६४८. ८.१२, १ 1. "मिश्रा' रिं सर्प म १८८ १०,११११४५५ ते नमः ॥ १० ॥ २. ६,४९८. ००४,१ १५.१, १२६,५१५. ऋ४२१ ३. ६,५५१. ८. ऋ१,१२, १२. दिवि १८०