पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७९४ वे सभाग्ये ए॒ो न्वा॑द्य सु॒ध्यो भवा॑म॒ प्र दु॒च्छना॑ मनवास॒ा वरी॑यः । अ॒रे द्वेषो॑सि सुनु॒तदे॑धा॒माया॑म॒ प्राञ्च॒ यज॑मान॒मच्छ॑ ॥ ५ ॥ [ अ४, अरे, २६. ए॒तो॒ इति॑ । नु । अ॒द्य ! सु॒ऽध्य॑ः । भवा॑म । न । दु॒च्हुन । पि॒न॒यम॒ । वरी॑यः । अ॒रे । द्वेषो॑सि । सू॒नु॒तः । द॒धा॒ाम॒ | अया॑म । प्राच॑ः । यज॑मानम् | अच्छे ॥ ५ ॥ 1 घेङ्कट आगच्छत झिमन् अय वर्ग सुकर्माणाः सयाम कृत्वा च कर्माणि प्र हिंसामो वयं राक्षसान् वरी॑यः बरोयसः इति । एतदेवाह -- आरे इति। तूरे द्वेष्ट्रणि रक्षांसि अन्तर्हितानि दघाम । तदर्थम्, प्रादः यजमानम् अवरसारं प्रति गच्छाम ॥ ५ ॥ मुद्गल० अयमद्विरसां संवादः । अय अस्मिन् यागदिन नु क्षिप्रम् एतो एत गच्छत | सुयः शोभनफर्माणः भवाम टुच्छुमाः द्विषः प्र मिनवाम प्रकर्पेण हिंसाम वरीयः अत्यन्तमित्यर्थः । सदॆवोच्यते – सनुतः सम्भवतन् द्वेपासि यजमानस्य द्वेष्टन आरे दूरे दधाम स्थापयाम | तदर्थम् यजमानम् प्रायः सदापूणम अवत्सार अग्छ अभिमुखम् आयाम गच्छाम ॥ ५ ॥ इवि चतुर्थाष्टके द्वितीयाध्याये षड्विंशो वर्गः ॥ ए॒ता॒ धिये॑ कृ॒णवः॑मा सखा॑ायोऽप॒ या माताँ ऋ॑णुत प्र॒जं गोः । यया॒ मनु॑र्वशि॑िशि॒नं॑ ज॒गाय॒ यथा॑ व॒स्कुरा पुरी॑षम् ॥ ६॥ आ । इत॒ । धिय॑म् | कुणवोम | स॒खायः । अप॑ । या । मा॒ता । ऋणुत | भुजम् । गोः | ययो॑ । मनु॑ः 1 त्रि॒शि॒ऽशि॒प्रभ् । जि॒गाय॑ । यया॑ । व॒णिक् । च॒कुः । आप॑ । पुरी॑षम् ॥ ६ ॥ चेट० कर्म कर्तुमा कृयाम वयं कर्म हे राखाय 1, मातृस्थानीयं यत् कर्म पणिभिरप- हतानां गवास राजमू अपणोति विवृतद्वारं करोति इत्यर्थः विक्षु भक्षणार्ध छन् प्रदेश- यतीति विशिशिप्रः नाम कति असुरः तम् मनुः प्रेरितः येन कर्मणा जिगाय, बैन का असुरः अयम् बड्कुः नाम उदकं मासवान् ॥ ६ ॥ मुहल दमयसि वाक्यम्। आइतगत आगत्य व शियम स्तुतिस कृणवाम करवाम | दे सतायः | परस्पर ससिता भरिसः इति रिसां वचनम् | या धोः माता सर्वां निर्मात्री गोः गगन् अगम् पणिभिरपहृतम् अप ऋऋणुत कपावृणोत् । यथा च मनुः विशिशिप्रम् रिगवदनुम् शत्रुम् जिगाग जितवान् यथा च वर्णिक वणिगिवाहपेन कर्मणा बहुकक्षाबानू

च्या मनगामी पुरीपम् दकम् आप ॥ ६

1-1 मन्तरिवि वि. २. दिसा मूको. ३. समक्षणे गुको. ४. ४१.सा॰ मूको. वामः ल ६. यजम् .७. पुलिस; परिराजिलपं. ८. मास्ति रूपे.