पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पार्म भण्डलम् सू ४५, मं ७ ] अनू॑नो॒दत्र॒ हस्त॑यतो॒ अद्वराच॒न् येन॒ दश॑ मा॒ासो नव॑ग्धाः । ऋ॒तं य॒ती स॒रमा गो अ॑विन्द॒ विश्वा॑नि स॒त्याराथकार ॥ ७ ॥ अनु॑नोत् । अत्र॑ । हस्त॑ऽयतः । अः । आचैन् । येन॑ | दर्श । मा॒सः | नव॑ऽग्वाः | ऋ॒तम् । य॒त । स॒रमा॑ ।'गाः । अ॒वि॒द॒त् । विश्वा॑नि । स॒त्या | अभिः | चकार ॥ ७ ॥ बेङ्कट० इन्द्रस्य हस्तेन यतः वज्रः गवाम् शरणम् अस्मिन् कर्मणि अनूनोत् सुविः प्रेरणफर्मा, विवृतद्वारमकरोत् । येन कर्मणा अङ्गिरसो गवामयनेन थन्तः दश मासान् भर्चितवन्तः । अथ भिनद्वारे शिलोचये सत्यभूतं गोधनं प्रति गच्छन्तो सरमा नाम देवशुनी पणिभिरपद्धता: गाः अविन्दत । अथ पणिभिरुत्पादिग माया दिमाशयन् सर्वाणयेव सत्यानि अद्विराः चकार । यद् यथा इश्यते तत् तथायिधमेव यथा भवति यानृतं तथा कृतवानिति || ८ || मुद्गल अत्र अस्मिन् यज्ञे अद्रिः अभिपवनावा हस्तयतः इस्तेन संहत्तः सन् अनूनोत् शब्दयत् । येन आग्या वदभिधवेण दश मायः दशमासपर्यन्तम् नवग्याः नवगोयुक्ताः आर्चन अपूजयन् इन्द्रम् | शतम् यती सायं प्राप्नुवती अङ्गिरसांगवार्थमिन्द्रेण प्रहिता सरमा देवशुनी गाः अविन्दत् पणिभिरपहृताः। विश्वानि सर्वाणि स्तुरपादिलक्षणानि सत्या सत्यानि चकार अतिः ॥ ७ ॥ विश्वे॑ अ॒स्या व्युपि॒ माहि॑नाया। सं यद् गोभि॒रभि॑रसो नव॑न्त । उत्स॑ आसां पर॒मे स॒धस्थे॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒दू गाः ॥ ८ ॥ " १७९५ चिश्वे॑ । अ॒स्याः । वि॒ऽउपि॑ । माहिनायाः | सम् । यत् । गोभिः । अङ्गैरसः । भवन्त । उठत्स॑ः । आ॒प्स॒म् । पु॒र॒मे । स॒षस्यै । ऋ॒तस्य॑ | प॒था | स॒रमा॑ वि॒द॒त् ॥ गाः ॥ ८ ॥ बेङ्कट० यदा अस्याः उदसो महत्याः व्युच्छने आरमीयाभिः गोभिः अहिरसः सा आसन् तदानीम् साम्गबाम उत्सर महमे धूरे स्थानेऽभूत् । ततः सरमा गोधनसाधकेन मार्गेण गत्वा क्षविद माः महा इति ॥ ८ ॥ मुद्रल० चिले सर्वे अङ्गिरसः माहिनायाः मंहनीयायाः अस्याः उपसः व्युपि ध्युच्छने सवि यत् यदा गोभिः सम् नवन्त संजम्मिरे तदा आसाम् गवाम् उत्सः क्षीराघुरनाव: परमे वरकृष्टे सघर सदस्याने उपयुक्तोऽभवदित्यर्थः । तस्य सत्यस्य तथा मार्गेण सरमा देवी गाः विदत् मलभव ॥ ८ ॥ आ सूर्यौ यातु स॒प्ताव॒ः क्षेत्र॒ यद॑स्यवि॒या दीर्घय॒ाथे । र॒धुः दये॒नः प॑तय॒दन्धो॒ो अच्छा युवा॑ क॒विदद् गोपु गच्छेन ॥ ९ ॥ १. पेण मूको. ९. नारित मूको.