पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चमं मलम् १७९३ सू४५, ३] यासु ाः तथोकाः सादोअर्णाः भक्षितपुलोदकाः । कूल इत्यर्थः | नया मयन्ति । कित द्यौः च सुमिता सुठु गृहे स्थापिता स्थूणा इव गृहाधारस्तम्भ इव हृत दृढाऽभवत् । एतत्सर्वं सूर्यस्यायेति भावः ॥ २ ॥ अ॒स्मा उ॒क्थाय॒ परि॑तस्य॒ गर्भो म॒हा॑नो॑ ज॒नुषे॑ पू॒र्व्याय॑ । वि पव॑ो जित॒ साध॑त॒ द्यौरा॒विवा॑सन्तो दसयन्त॒ भूम॑ ॥ ३ ॥ । 1 अ॒स्मै॑ । उ॒क्थाय॑ । पर्व॑तस्य । गर्भैः । म॒हना॑म् | ज॒नुषे॑ । पू॒र्व्याय॑ । बि । पर्व॑तः । जि॒िही॒त । साध॑त । बौः । आ॒ऽविवा॑स॒न्तः । द॒स॒य॒न्त॒ | भूम॑ ॥ ३ ॥ 1 चेङ्कट० अस्मै वक्तव्याय प्रशस्थायेंन्जाय पर्वतस्य गर्भः प्रकाशः आसीत् इति शेषः गयाँ पूमय जन्मने । स्वामिन इत्यर्थः । तदा पर्वते प्रविशत इन्द्रस्य पर्वतः दि जिहीत, द्वारप्रदेशमप- योभमतो गत इत्यर्थः । प्रकाशीकरणार्थंम् श्रौ चाभिलपित साधितवती । छठ एवं परिचरन्तो बहुजातम् उपक्षपिवयन्तः ॥ ३ ॥ मुगल अस्मै महामू उक्थाय स्तोत्रे पर्वतस्य मेघय गर्भः गर्भस्थानीयमुदकम् जिद्दीत चलति । कोदृशायास्मै | महीनाम् महतीमां स्तुतीनाम् जनुषे उत्पादयिये पूर्व्याय प्रत्नाय । तदेव पुनरुच्यते – पर्वतः मेघः विजिद्दीत चौ. च साधत साधयति वृष्टिम् । भाषियासन्तः सर्वतः परिचरन्तोऽङ्गिरसः भूम अत्यधिकम् दसयन्त उपक्षयन्त्यात्मानं कमेभिः ॥ ३ ॥ सूक्तेभि॑यो॒ बगिर्दे॒वयु॑ष्ट॒रिन्द्रा न्धी अव॑से हु॒वध्ये॑ । उ॒क्थेभि॒हि॑ि ष्मा॑ क॒वय॑ः सुय॒ज्ञा आ॒विवा॑सन्तो म॒रुतो यज॑न्ति ॥ ४ ॥ सु॒ऽउ॒केभि॑ः 1 व॒ः ॥ वच॑ःऽभिः। दे॒वऽजु॑यैः । इन् । जु । अ॒ग्नी इति॑ । अव॑से॒ । हु॒वध्यै । उ॒षयेभि॑ः । दि॒ि । स्मा॒ । क॒वय॑ः । सु॒ऽय॒ज्ञाः । आ॒ऽवित्रा॑सन्तः म॒रुवः॑ः । यज॑न्ति ॥ ४ ॥ बेट० सदाटणः स्वपून् अवासारस्य गृहपतेः यज्ञं प्रति गन्तुमिदमाह - सूक्तेमिः इति । गवाम् अपहर्तृभिः पणिभिः अभिभूतानां युष्माकं रक्षणार्थं सुपचनैः यचोभिः देवैः संवितैः इन्द्रा अन क्षिप्रम् श्राहातुम् एते प्रवृत्त इति शेषः । तथा उक्थेभिः कान्तप्रज्ञा एते शोभनयागाः परिचरन्तो मरुतः च यजन्ति पणिभिरपहृतेषु पशुषु भवसारः स हि क्षत्रस्त्र' (ऋ५,४४,१०) इथस्याग्रुचि निर्दिष्टेकैपिभिः यष्टुमुधुस्वत: 'सदापूणो यजतः ( ऋ५४४, १२ ) इत्यामृचि निर्दिष्टान्धी प्रतीत्थं चनोति ॥ अस्यासयत्वस्य उदात्तत्वाद् उत्तरत्र सम्बन्धः ॥ ४ ॥ मुद्गल० हे इन्द्रा अभी ! इन्ट्राली1 (1) देवजुटे: देवै. सवयैः सुजेभिः सूतैः सुदनेः धोभनमु प्रकाशनप्रवणैः बचोभिः अक्रो मस्मद्रक्षणाय हुब मायामि मुक्षिमन् वः युवाम् उभेभिः स्वोत्रैः कवयः मनूचानाः पूर्वे अपमः सुयज्ञाः शोभनयागाः अविवासन्तः स्वाया दिन एम्तः महतः मरुत्सदशाः कर्मसु शीघ्राः यजन्ति पूजयन्ति । हिस्मरणौ ॥ १४ ॥ १. *ज्ञापयतिमूको २. पूर्ववपि स्पे. ३. नाखि हो. ४.४. नास्ति फो -२१४ *