पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [ ४, अ २ व ३५ भवतीति शेषः । ते विश्वचारादयः सबै प्रकृताः एतबे सोमं प्राप्तुं सत्यानाय अन्यमन्यम् परस्परम् सम् अर्धयन्ति याचन्ते अनुशाम् । ते विषाणम् विशेषेण मदस्य दातारम् परिपानम् अन्ति केदुः जानन्ति ॥ १७ ॥ स॒ाप॒णो य॑ज॒तो चि द्विषो॑ वर्ध॑द् बाहुयुक्तः श्रुतवित तर्यो वः सर्चा । उ॒भा स बरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदी॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥ १२ ॥ स॒द॒ाऽपृ॒णः । य॒ज॒तः । वि । द्विप॑ः । व॒धीत् । बाहुऽवृक्तः । श्रुत॒ऽवित् । तयैः । वः॒ः। सर्वा॑ । उ॒भा | सः ॥ वरी॑ । प्रति॑ । ए॒ति॒ । माति॑ । च॒ । यत् । इ॑न् । ग॒णम् । भज॑ते । सु॒प्र॒यव॑ऽभिः॥ बेङ्कट सदावृणः अयं वरात्रूनू भवधीत्, ततो यजतः घ तथा माहुरतः, तथा श्रुतबिद एवम् वः सदावृणादीनां सहायभूतः वयं था उभी सः धारको शत्रू प्रति गच्छति भाति च। शन्तिकस्थो दूरस्थश्नोभौ शत्रू भवतः । यचेनम् इन्द्रादीनाम् गणम् भजते सुप्रगमनैः ॥ १२ ॥ मुद्गल रावाटणः सर्वेदा दानशीलः पुतलामा यजता यष्टा घ बाहुरतः बाहु शुरुदर्भध श्रुतदित् श्रुतस्य वेत्ता तर्यः च एतेषां पञ्चानां परस्परमपेक्षया प्रत्येकमेकवचनम्। सः स ऋषिः द्विषः शूनन् त्रिवधद हिंस्यात् यः युष्माकम् सचा सहितः । युष्माभिः सहित इत्यर्थः । स ऋषिवरा श्रेही उभा उभी इहलोकपरलोकविषयी कामौ प्रति एति छभिगच्छति भाति च । यत् यस्मात् ईम् एनम् गणम् देवसहम् सुप्रगाइभिः सुष्टुभकर्येण मिश्रयद्भिः स्तोत्रः भजते, तस्मादेवं भावोति ॥ १२ ॥ सु॒त॑भि॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑स॒ामू॒ध॒ः स प्रि॒यामु॒दश्च॑नः । भर॑द् धे॒न् रस॑वच्छश्रिये॒ पयो॑ऽनुब्रुवाणो अभ्ये॑ति॒ न स्व॒पन् ॥ १३ ॥ सु॒त॒ऽभि॒रः । यज॑मानस्य । सऽप॑तिः । विश्वा॑साम् । ऊधैः । सः । धि॒याम् । उ॒त्ऽअन॑नः । भर॑त् । धे॒नुः। रस॑ऽयत् । शि॒श्रिये । पर्यः । अनुब्रुवा॒णः । अधै | ए॒ति । न । स्व॒पन् ॥ १३॥ वेङ्कट थम् सुतंभरः यजमानाय मम अवरसारस्व सतां पतिः सर्वासा एवं विद्यानाम् रुधः अभवत् । सतय सः कर्मण मग उदवनः उस्थापक आासीय, तथा मया दर्ता धेनुं भन्द तस्याः रसवत् पयः शिश्रिये । सोऽयं मन्त्राणाम् अर्थम् अनुभुषाणः मन्यान् विरुषष्टमधीते, न स्वपन् अविश्पष्टमिति ॥ १३ ॥ मुझल० गः विश्वासाम् सर्वांसास थियाम् स्तनाम् ऊपः स्थानं देवसम् उदमनः सेवमानः सः असारस्य मम मुर्तभर पागनिक पुवामा ऋषि विद्यमानानां फलमो पालयिता दाता मवतीर्यः । पेतुः गयः भरत यजमानस्य पतिस १८ : को २. गारित मूको. ५. कागतम् मूको शत्रूनुहो