पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचमं] [मण्डलम् २० सू४४, मं १४ ] अहरत् । तत्र पयः शिश्रिये भ्रयति सामथ्यात् । तत् सर्वम् अनुहुदाण: अनुक्रमेण कीर्तयन् न खपन् स्वामकुन् अनवरतम्' अध्येति स्मरत्मवरसारः । सुतम्भरः ताश इति ॥ १३ ॥ यो ज॒ागार॒ तमृच॑ कामयन्ते॒ यो ज॒ागार॒ तमु॒ सामा॑नि यन्ति । यो जा॒ागार॒ तम॒यं सोम॑ आह॒ तवा॒ाम॑स्म स॒ख्ये न्यो॑काः ॥ १४ ॥ यः । ज॒गारं॑ 1 तम् । ऋ॒च॑ । का॒मयन्ते॒ । यः । जा॒गर॑ । तम् । ते॒ इति॑ । सामा॑न । य॒न्ति॒ । यः । ज॒गारि॑ । तम् । अ॒यम् 1 सोम॑ः | आ॒ह । तव॑ | अ॒हम् ॥ अ॒स्मि॒ | स॒ख्ये | निकाः ॥१४॥ वेङ्कट० प्रसङ्गाज् जागरणगुणानाद- यः इति । सय्येऽभिमुखस्थाने राख्ये न्योकाः इति ॥ १४ ॥ मुहल० यः देवः जागार सर्वदा चिनिद्रो गृहे वर्तते, तम् ऋचः सर्वशास्त्रात्मिकाः कागयन्ते । यः च जागार तम् उ तमेव सामानि खोत्ररूपाणि यन्ति प्राप्नुवन्ति यः जागार तम् अयम् सोमः आह बक्ति मां स्वीकुर्विति। हे अने! तादृशस्य तव सख्ये हितकरणे न्योका नियतस्थानः अहम् अस्ति भवानि ॥ १४ ॥ अ॒ग्निजा॑गार॒ तमू॒च॑ः कामयन्ते॒ऽभिगार॒ तमु॒ सामा॑नि यन्ति । अ॒भिगार॒ तम॒यं सोम॑ आह॒ तवा॒ाइम॑स्मि स॒ख्ये न्यौकाः ॥ १५ ॥ अ॒ग्निः । ज॒ागा॒र॒ । तम् । ऋच॑ः । क॒ामय॒न्ते॒ । अ॒ग्निः । जा॒ागार॒ । तम् । नँ इति॑ । सामा॑नि । य॒न्ति॒ । अ॒ग्निः । जागार | तम | अ॒यन् । सोम॑ः । आ॒ह॒ तम॑ । अ॒हम् | अ॒स्मि॒ | स॒ख्ये । निडओंकाः ॥१५॥ धेङ्कट उक्तममुदाहरणे दृढयति- अग्निः इति ॥ १५ ॥ मुगल० पूर्वयंव निगदितव्याख्या य इत्यस्य स्थाने अतिरिति विशेषः ॥ १५ ॥ ) इति चतुर्थाष्टके द्वितीयाध्याचे पाशो वर्गः ॥ इति पञ्चमे मण्डले तृतीयोऽनुषाकः ॥ [ ४५ ] वि॒दा दि॒वो वि॒ष्यन्नद्र॑मु॒क्थैरा॑य॒त्या उ॒पसो॑ अ॒चि॑िनो॑ गुः । अपा॑घृत ब्र॒जिनी॑रुत् स्व॑र्गाद् वि दुरो मानु॑पर्दे॒व ओवः ॥ १ ॥ वि॒दाः । दि॒वः । वि॒ऽस्यन् । अप्रैम् । उ॒क्थैः । आ॒ऽय॒त्याः । उ॒षस॑ । अ॒धन॑ः । गुः । अप॑ । अ॒सू॒त॒ । म॒जिनी॑ः । उद । स॑ः । गृ॒त् । वि । दुर॑ः | मानु॑षीः ॥ दे॒वः । आ॒व॒स्त्या॑ियः ॥१॥ १. तम् मूको. २. दस मूको. ३ छ