पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ४४ मे १० ] पञ्चमं मण्डलम् १७८९ न रिष्यति नहिंस्यते। किन्तु मर्ध इत्यर्थः । ग्रस्मिन् आयता विस्तोपोनि स्तोत्राणि तत् सवनम् इति । अत्र अस्मिन् यजमानगृहे कवणस्य स्तुतिकर्तु: हार्दि हृदयगते काम्यं फलम् न रेजते न विचलति न सृपा भवति । यत्र यस्मिन् स्तोतुगृहे मतिः स्तुतिः पूतवन्धनी भूतं सूर्यम् अनुबनती विद्यते, अन्न न रेजत इति ॥ ९ ॥ स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चिति॑िभि॑िरे॒चाव॒दस्य॑ यज॒तस्य॒ सधैः । अव॒त्स॒रस्य॑ स्पृ॒णवाम॒ रण्व॑भि॒ः शवि॑ष्ट॒ वाजे॑ वि॒दुषो चि॒दध्ये॑म् ।। १० ।। ] सः । हि । क्ष॒त्रस्य॑ । म॒न॒स॒स्य॑ | चिति॑िऽभिः । ए॒व॒ऽव॒दस्य॑ । य॒ज॒तस्य॑ । सधैः । अ॒त्र॒ऽत्स॒रस्य॑ । स्पृ॒ण॒वाम॒ । रण्ष॑ऽभिः । शवि॑ष्ठम् । याज॑म् । वि॒दुवो॑ । चि॒त्। अये॑म् ॥ १० ॥ वेङ्कट 'चित्तिः सुक् चित्तमाज्यम्' (मे १,९,१ ), 'नितं च चितिश्च' (मे १,४,१४ ) इत्याविष्षु चित्ति- शब्दः चिन्तितवचनो दृष्टः | सः हि सूर्यः पञ्चानाम् अभिलपतः स साजगामेति शेषः । सम्प्रति मम अवत्सारस्य अपि । रमणीयैः स्तः शमः सूर्यादस्माद् बलवत्तमम् अत्रम्, यदनं जानता सर्वेण पूजनीयमिति ॥ १० ॥ मुद्गल० इयमपि सौरी सः हि खलु सविता देवः सर्वैः स्तुरयः, सर्वकामपूरक इत्यर्थः । दिर्घोतकः । क्षादय ऋश्यः | क्षमस्य मनसस्य एवावदस्य यजमध्य सधैः अवत्सारस्य च एषामुपौणाम् अस्माकम् रण्वमिः रमणीयाभिः चितिभिः मनोरथैः स्पृणवाम पूरयाम किम् । शविष्टम् वाजम् विशयन वळवदसम् | विदुषा चित् विपश्चिता अर्थम् समर्थनोमं स्टणवाम क्षमादयो वयमिति सम्बन्धः ॥ १० ॥ इति चतुर्थाष्टके द्वितीयाध्याये चतुर्विंशो दर्गः ॥ श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒ो मददी॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिन॑ः । सम॒न्यम॑न्यमर्थय॒न्स्येत॑वे वि॒दुद्वि॒पाणि॑ परि॒पान॒मन्त॒ ते ॥ ११ ॥ श्ये॒नः । आ॒स॒ाम् । अदि॑तिः । कृ॒त्यैः | मर्दः । वि॒िश्वश्वा॑रत्य | यज॒तस्य॑ ॥ आ॒यिन॑ः । सम् । अ॒न्यम्ऽर्भन्यम् । अर्थयन्ति॒ । एत॑ये । वि॒दुः वि॒ऽसान॑म् प॒रे॒ऽपान॑न् । अन्तै ॥ ते ॥११॥ येट्सट० द्यावापृथिव्योः कक्षं सेवमानो मेघः अदीनः अद्भिः आगाम् विशां मयिया भवति । 'कासामित्याइ–विश्ववारस्य यजतस्य च कमेक्सः । इमेक्षनप्रभृतय हूवः पूर्वमशानाद्' स्वको व्यतिरिक्तम् अन्यगन्यम् वात्मनोऽभ्युदयायें गन्तुम् सम् अर्धयन्ति, ते सम्प्रति विशेषेण प्रथ परितो रक्षिताइन् शन्तिके त्यागू विदुः इति १२ गुल० मददेवत्या इयम् । विश्ववादोनां श्रपाणासृषीणां स्वभूतः आसाम् वर्पा सोमरसलक्षणानाम् मदः श्येनः शंसनीयगमनः शीघ्रं पातुसकारों गन्ता सदितिः नदीमोऽतिसमृदः कक्ष्यः पुरश्च १. लिए मुफो. २, नास्ति मुको. २-२. मास्ति रूपं.