पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८६ ऋग्वेदे सभाध्यै [ अ४, अरे, व ११. मुल० इयमननेथी। अयमग्निः अत्यम् सततगमनाईम् हविः आज्यादिकम् सचते सेवते । कोदर्श हविः | सत् सत्फलस्याद्धविरपि सत् धातु च धारकम् सय । हूपमानस्य हविष आदित्य द्वारा वृष्टिसाधनत्वात् तथा श्व दृष्ट्या प्रजोत्पतेधारकत्वम्। अरिष्टगाडः अहंसितगमनः । सवि तस्य गभने यज्ञनिष्पच्या फलसिद्धेरिटनमनत्वम् । सदेवाइ सः स खलु होता होमनिष्पादकः सहोगरिः बलस्य भर्ता बईि: अनु प्रसस्रुणः प्रकर्षेण सरन् वृश वर्षक: फलस्य शिशुः स इव रक्षणीयः युवा सथैन्न मिश्रयिता अजरः जरारहितः विक्षुद्दा विसुद्दाणामोषधीनाम्, मध्ये हितः निहितः स्थापित एवम्भूतः सचते ॥ ३ ॥ प्र व॑ ए॒ते सु॒युजो॒ याम॑न्ति॒ष्टये॒ नीच॑र॒गुष्मै॑ अ॒भ्य॑ ऋता॒वृधः॑ । सु॒यन्तु॑भिः सर्व॑ना॒ासे॑र॒र्भीयु॑भि॒ः कवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥ ४ ॥ अ । य॒ः। ए॒ते 1 सु॒ऽयुजः॑ः । याम॑न् । इ॒ष्टये॑ । नीचः । अ॒मुने॑ । य॒म्ये॑ः । ऋ॒त॒ऽनृभिः॑ । सु॒यन्तु॑ऽभिः । स॒त्रे॒ऽशा॒ासैः ॥ अ॒भीनु॑ऽभिः । क्रिवि॑िः । नामा॑नि । प्र॒व॒णे । मु॑षा॒य॒ति॒ ॥ ४ ॥ चङ्कट समीपस्थान ऋषीन् पसारो चढ़ति- ऋपपः ! अप्रैः एते रङ्गमयो दिवे प्रति गमने युधमाकम् अभ्युदयार्थं भवन्ति सुयोजनाः । यस्मात् अस्मै अनये अन्तरिक्षे वर्त्तमानाय नीचनामाः उदकस्य सन्ध्यः ऋत्तावृधः ज्वाला विद्यन्ते इति । एतदेव विस्पष्टमाइ - शोभनयमनैः सर्वस्य भगवः शास्तृिभिः रश्मिभिः कूपसोऽयं पाथियोऽभिः अन्तरिक्षस्थानानि उदकानि पृथिव्यास् आइरति ॥ ४ ॥ मुगल० एपा सौरी। एते रहमयः सुयुजः सुष्ठ परस्परं संयुक्ताः यामन गमने इससे एषणाय नीची: नीचम् गच्छन्तीति शेषः । अमुष्मे यजमानाय यम्चः यम्या गमनाहीः आादित्यसम्पन्धिमः तात्रुघः यज्ञस्य वर्धयिवारच भयमादित्यः सुमन्तुभिः सुगमः सर्वशासैः सर्वस्य शसकेंः अभीशुभिः रश्मिभिः फिवि: कर्ता नामानि उदान प्रवणे निम्ने भूप्रदेश प्रमुपायति मुख्याति आइस्यर्थः । वः पूरणः ॥ ॐ ॥ सं॒जÛराण॒स्तरु॑भिः सु॒ते॒गृते॑ व्या॒ाकिनं॑ चि॒त्तर्गर्भासु सु॒स्वरुः । धर॒वा॒केष्ट॑जु॒गाध शोम॑से॒ वर्ध॑स्व॒ पनी॑र॒भि जीवो अ॑ध्व॒रे ॥ ५ ॥ स॒म्ऽजर्मुराणः | तरु॑ऽभेः । सु॒ते॒ऽनृम् । व॒या॒किन॑म् । चि॒त्तर्गर्भासु । सु॒ऽस्वरुः । धा॒रु॒ऽवा॒ाकेषु॑ । ऋ॒जु॒ऽगा॒ाच॒ । शोभसे॒ वर्ध॑स्व | पत्नी॑ः । अ॒भि । जीवः । अघ्रे ॥ ५ ॥ बेट० ज्वलनसानै तभिः आत्माश्रयैः सम्भरद् सुते गृहीतम् । अयाकशब्दः मिश्रणवचः ॥ व्यामारणशेषेण आज्येन मिश्रित पावतो भवति । 'विचित्तगर्भा पोही दक्षिणा' (१,७३, आपश्री १८,१०,१५) इत्यत्र प्रशातगर्भेश्य: सूप्रकारका | इस युवतिकिधरवर्धः । ५.पं. ३. शोमननयमनैः४. कास वि. १२ रिचते . ६.पं.दि.