पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४, मं ३ ] १ञ्चमै मण्डलम् १७८५ इयमुत्तरा घ द्वे ऐभ्यावित्याहुः । तम् इन्द्रम् प्रत्नथा पुरातना यजमाना इव पूर्वथा स्मदीयाः पूर्व यथा विश्वया विश्वे सर्वे माणिमो यथा इमथा इसे इदानी वर्तमाना यजमाना' वे यथेन्द्रस्व स्तुत्या फल्मलभन्त तद्वद्वयमपि हे अन्तरात्मन् ॥ त्वमपि ज्येष्ठतातिम् ज्येष्ठम् बईिपदम् बहिदि सीदन्तम् स्वविंदम् सर्वज्ञम् प्रतीचीनम् अत्यम्मभिमुख मञ्चन्तम् बृजनम् बलवन्तम् आशुम् शीघ्रगामिनम् जयन्तम् सर्वमभिभवन्तमिन्द्रम् गिरा स्तुत्या साधनेन दोहसे पु सर्वदा सर्वान् कामान् इत्य-वरात्मनः मैषः, यासु स्तुतिषु बर्षसे वृद्धो भवसि ॥ १ ॥ श्रि॒ये॑ सु॒दृश॒रुप॑रस्य॒ याः स्व॑वि॒रोच॑मानः क॒कुमा॑मच॒ोदते॑ । सु॒गोपा अ॑सि॒ न दमा॑य सुक्रतो पूरो मा॒याभि॑रृत वा॑स॒ नाम॑ ते ॥ २ ॥ श्रि॒ये । सु॒ऽदृशः । उप॑रस्य । याः । स्वः॑ः । वि॒ऽरोच॑मानः | च॒कुभिः॑न् । अ॒चोदते॑ । सु॒ऽगोपाः। अ॒प्ति॒। न । दर्भाय । सु॒क्र॒तो इति॑ सु॒ऽक्रतो । प॒रः । मायाभि॑ः ऋ॒ते॥ आ॒स॒ ॥ नार्म॑ ते॒ ॥२॥ 3 चेङ्कट० भूम्याग्रपणार्थं सुदर्शनाः मेघस स्वभूताः ग्राः त्वं हे इन्द्र! स्वर्गे विरोचमानः अपः प्रेरयसि भाम् सम्बन्धिने अचोदते । अयोदच्छन्दः ओषधिवनस्पत्तित्रचनोऽभिलषितस्य चोदयिन्या पात्रा रहित इति वाः स्तोतारः स्यां दुइन्तीति शेषः । एवं च त्वं जगतः सुटुगोपाविता भवसि हे सुकर्मन, इन्द्र! न च हिंसायै भवसि, चरसि च शत्रूत् प्रज्ञाभिः । तथा इन्द्रः शक्रः इत्यादिक शव नाम उदकनिमित्तम् अभूत् की[मानम् इति ॥ २ ॥ मुगल० हे इन्द्र! स्वः स्वर्गे घिरोचमानः स्वम् अन्योदतेः उपरस्य मेघाल सम्बन्धिन्यः सुदशीः सुरोधमानाः याः आपः सन्ति तासामपाम् कुभाम् सर्वांसां दिशां मध्ये थिये प्राणिनां श्रमणाम, प्रेरको भवेति शेषः | हे सुकतो 1 शोभनवृष्टिमदानमंन् इन्द! स्वम् गोपाः सुष्छु गोपा ● अतः दमाय दम्भनाय घयाय प्राणिनाम् न अति म प्रभवसि | स्वं च मायाभिः आसुरीभिः परः मायाभ्यः परस्ताद्वर्तमानः यस्मात् ते त्वदीयम् नाम नाम रूपम् ऋने सत्यलोके आस शास्ते ॥ ॥ अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु चारि॑ष्टंगातुः स होता॑ सह॒ोभरि॑ः । प्र॒सस॑णो॒ अनु॑ ब॒र्हिर्घृषा॒ा शिशुमध्ये युवाजरों वि॒ितुहा॑ हि॒तः ॥ ३ ॥ अ॒य॑म् । ह॒विः । स॒चते॒ । सत् । च॒ । धातु॑ । च॒ । अरि॑ष्टि॑ऽगातुः । सः । होता॑ । स॒ह॒ऽभरि॑ः । प्र॒ऽसना॑णः । अनु॑ । ब॒हि॑िः । वृषा॑ । शिक्षु॑ः । गध्ये॑ । युवो॑ । अ॒जर॑ः । वि॒ऽनुहा॑ वि॒तः ॥ ३ ॥ येङ्कर० पार्थिवाल्लोकादेवान प्रतिगमनहितम् हविः गर्म पश्चादिकै स्थावरम्, 'ओपभ्यादिकं च तथा बोकृत्य मणः होता 'शक्षसानां हननार्थम्' बस्य भर्ता कामानां वर्पिता शिशुः सोऽय अन्तरिक्षस्थानाम् अपाम् मध्ये निहितः अजः युवा इति ॥ ३ ॥ 9. शामा मूको २० दित भूको. २. नाति ए. भूको ६.६. राक्षसानार्थम् ए. ७ वार्षिः रु. ऋ-२२३ ४. योगिता रु पं. ५. निदिन