पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ४ अ व २६ १७८४ वेङ्कट० ऋ५,४२, १७ ॥ १६ ॥ मुद्गल० हे देवा ! युप्मरसम्बन्धिनि उरी महति अन्बिाध निवरा बाधारहिते मुखे स्याम भवेम वयम् अनय ॥ १६ ॥ सम॒श्विनो॒रव॑सा नूर्तनेन मयोभुना॑ स॒प्रणती गमेम आ नौ र॒यिं च॑त॒मोत वीराना विश्वा॑न्यमृता सौभ॑गानि ॥ १७ ॥ स॒म् । अ॒श्विनो॑ । अन॑सा । नूर्तनेन | मय॒ ऽभुनो | सुप्रनौती । ग॒म॑म् । आ। न् । र॒यिम् । बृह॒त॒म । था । उ॒त | वी॒रान् | आ [ विश्वा॑नि । अ॒मृ॒त्ता। सौभ॑गानि ॥१७॥ चेहट० ऋ ५,४२, १८६ ॥ १७ ॥ मुद्गल० वयम् अश्विनो नूननेन पूर्वमन्यैरननुभूतेन मयोभुवा सुखस भावयिता सुप्रणोती शोमन प्रणयनवता अपसा रक्षणेन सम् गमेम सङ्गच्छेमहि । हे अमृता । क्षमरणावश्विनौ ! न भस्मभ्यम् रविम् धनम् आ वहृतम् प्रापयतम् | उत वीरान सुचीयंत पुरान् अपि आ वहृतम् | विश्वानि सौभगानि अपि आ बहतम् ॥ १७ ॥ इति चतुथाष्टके द्वितीयाध्याये द्वाविंशो वर्ग ॥ [ ४४ ] तं प्र॒त्नथा॑ पूर्वथा॑ वि॒श्वये॒मथो॒ ज्ये॒ष्ठता॑ति॑ ब॒द्वि॒पदे॑ स्व॒र्विद॑म् । श॒तीच॒नं॑ घृ॒जने॑ दोहसे वि॒राशुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥ १ ॥ तम् । प्र॒त्नऽया॑ 1 पू॒र्वऽयो॑ । नि॒श्वऽयौ । इ॒मऽया॑ । ज्ये॒ष्ठता॑तिम् । व॒हि॒ऽसद॑म् । स्व॒ ऽविद॑म् । प्र॒तीचीनम् । बृजनम् । दोह॒से गिरा | आ॒शुम् | जय॑तम् । अनु॑ । यानु॑ | वर्ध॑से ॥ १ ॥ घेङ्कट० सूतादिदै सनप्रभृतिभि सह अक्रसार काश्यप इद सूतम् अपश्यत् | तमू छन् यथा अल्यम्त पुरावना दुदुहु , यथा वा हृदयमामा• तसोऽर्वाचीना, यथा या संततितमा कादृश्यमानाः सर्वे यथा वा दृश्यमाना इमे, तद्वत् त्वमनि हे स्तोत। प्रशस्त मम मर्दिपि सीड ते सर्वेश स्पदभिमुख शत्रूणां जेतार स्तुत्या दृष्टिलक्षणान्युदकानि दोहसे, यास स्तुतिषु स्वम् णाशुकारिण पाचून* जयन्तम् अनु वर्धयसि । इदमिहापि स्मर्तव्यम् - यया इयोमंन्त्रयो धकस्यैव अ विरस्याभिधानाद एकवचन बहुवचनान्या निर्देश एवम् एकसिपि मन्त्र विरम्याभिधानार भिक्षपादथयो एकवचनबहुवनयो भन्ययो भवति इति ॥ १ ॥ J मुद्गल० त मस्नया' इति पदाचे द्वादश मूक्तम् । काइयवोऽयत्सारो नाम ऋषि पा ऋक्षु सदाटणाहुवृदय श्रुतालामु सपि समुघीयते। चतुर्दशीपदयौ त्रिष्टुमी, विश जगत्य । विश्वे देवा दवता । 1 सूक्ष्म है मूशे १हुमूको ३ नारित मूको ४० च भूहो