पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमं मण्डलम् सू.४४, ६ ] शोभनस्वरणस्त्वम् स्तुतिवाक्यानां धारकेश अस्मा हे शोभनस्तुते जमे ! शोमसे । स त्वम् पली: रुक्षीकृत्य वद्यागार्थ जीवमानोऽनुपशान्तः वर्धस्व इति ॥ ५ ॥ मुद्रल० बझे ! तमितरुविकारः सुतेभम् अभिपुन रसेन गृहीतम् वयाकिनम् कुत्सिवादयव. शाखावन्तं सोमम् चित्तगर्भासु चित्तग्राहिणीषु स्तुतिभिः सह सजर्मुराण: गृभ्णान् गृह्णन् सुस्वरुः शोभनगमनः त्वम् धारवाकेषु ऋत्वियजमानेषु मध्ये हे ऋजुगाथ। सम्यक् स्तुत ! शोभसे । किच अध्वरे जीवः सर्वस्प जीवितातोपाळयित्रीः लोपधीः अभि क्षभिमुखम् वर्धस्व अभिवर्धय ॥ ५ ॥ इति चतुर्थाष्टके द्वितीयाध्याये नयोविंशो पर्गः ॥ या॒दृगे॒व दह॑शे तादृशु॑च्यते॒ सं छायवा॑ दधिरे स॒धया॒प्स्वा | म॒हीम॒स्मभ्य॑सुरु॒पामुरु जय बृहत् सु॒वीर॒मन॑पच्युतं॒ सह॑ः ॥ ६ ॥ सु॒दृक् । ए॒थ | दवि॑शे । त॒दृक् । उ॒च्यते । सम् | छ॒ायया॑ । द॒धिरे । मि॒त्रयः॑ । अ॒प्सु । क्षा । म॒हीम् । अ॒स्मभ्य॑म् । उ॒रु॒ऽसाम् । उ॒रु | जर्मः | बृहत् | सु॒वीर॑म् | अन॑प॒ऽच्युतम् । सह॑||६|| 1 TUCH येङ्कट० सूर्यो देवता माकू एव दडशे ताइक् एयास्माभिः उच्यते ययादृष्टमेव मूग इत्यर्थः । तमाह - मादित्यस्य रश्मयः अस्मभ्यम् मद्दतीम् उरुणामर्थानां सातिं मय वेगं शारीर महत् शोभनपुत्रयुक्तम् सिम्सहः इत्येसद् प्रयम् अण्णु सह धारयन्ति आत्मीयया कामानां धारपिया छाममा हति ॥ ६ ॥ मुद्गल एपा वैश्वदेवी यादृक् एव ददृशे माध्यूपमेव हरवते ताहक उच्यते वादग् रूपमेवोच्यते । यथास्टमेव स्ट्यते न तु परचम्चनप्ररथयेन। यस्मात् छायया दीप्त्या सिधया साधिकया सड् अप्सु व्यापिकासु स्तुतिषु आ सार दधिरे सम्यक् धारयन्ति स्वयं रुपम् । ते देवाः गोमू मदती पूज्याम् उहदाम् बहुदाय रबिम् उ मभूसम् अयः बैगम् बृहत् महत् सुवीरम् शोभनवीर्यमत्यम् अनपच्युतम् अनुषणम् सहा बळे चाभिभानुकम् अस्मभ्यम् श्यच्छन्त्तिवरयर्थः ॥ ६ ॥ चेत्यग्र॒र्जन॑वा॒ान् चा अति॒ स्टृर्ध समर्य॒ता मन॑सा सूर्यैः क॒विः । य॑षु॒ रक्ष॑न्तं॒ परि॑ वि॒श्वत॒ो गय॑म॒स्माक॑ शर्म॑ वनव॒त् स्वाव॑सुः ॥ ७ ! चेति॑ । अग्ने॒ः 1 जनि॑ऽशन् । वै । अति॑ ॥ स्पृध॑ः । स॒ऽये॒ना । मन॑सा॒ा 1 सूर्यः । कृ॒विः । न॑सम् । रक्ष॑न्तम् । परि॑ । नि॒श्वत॑ः । गय॑म् | अ॒स्माक॑म् । शर्म॑ ॥ बनवत् । स्वऽवसुः ॥ ७ ॥ । · घेङ्कट अति गधाति गगनशील: उदितः ः शत्रुभिः सद्‌मामनिष्ठता मनसा माज्ञः समिमम् अहः सर्वमेव मनुष्याण गुई सर्वतः रक्षन्तम् अस्माकम् सुसम्पनिवन् स्वभूसदविभोतोऽस्मदीयः होता था यजमानत तथा १ पाचर्म परिवर्तनम् ॥ ७ ॥ २. मास्तिजूडो. ३ प. १. नाहित पं. दोना सतः मूको. v. prefque fa',