पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६४ ग्वेद सभाग्ये [अ४, अर, म १४. .. प्र न॑ अ॒ः । वा॒युग् ॥ र॒ष॒ऽयुज॑म् ॥ कृ॒णुभ्य॒म् । प्र 1 दे॒वम् । विन॑म् । प॒नि॒तार॑म् । अ॒र्कैः । ह॒पु॒च्यये॑ः । ऋ॒त॒ऽसापैः । पुरैग्ऽधः । वस्त्रौः । नु॒ः ॥ अन्न॑ [ पत्नौः । आ । पि॒यै । धुरिति॑ धुः ॥ चेङ्कट० यूयम् घायुम् भयोजनम् प्रशृणुध्वम् अभिमुसं कुस्त, या सर्वे देवानां स्तोतारं मेधाविनम् अभि च देवम् प्र कृणुध्वम् । इपुष्यतिः पुच्छाकर्मा | 'यियो राय इपुष्यति' ( ५,५००१ ) इति मन्यो यज्ञं स्पृशन्दयो बहुमक्षा तुमयोsस्मान् अत्र देवपरम्पः कर्मण आ भदभुः ।। ६ ।। मुगल० हे मदोदाः ऋत्विज: 1 पर ग्रूपम् घालुन देयम् रथयुजम् पशगमनाय रथसम्म् प्रकृणुध्वम् कुरुध्वम् देवम् घोषमानम् चित्रम् विशेषेण कामानां पूरकम् पनितारम् स्तुत्यम् अर्कैः अनसाधनमन्त्रैः कृणुध्वम् स्तुत । किन्स इपुष्यवः गन्दवः ऋतसारः यशस्पृशः पुरंधःपुरंध्यः स्रोरूपाः यस्तोः मस्याः पत्नीः देवपत्म्यः अत्र खस्मिन् यज्ञे नः अस्मदीयाय धिये फर्मण तसिष्पत्तये आ भुः आगतवायः ॥ ६ ॥ 7 उप॑ च॒ ए॒षे॒ वन्ये॑भिः शूपैः प्र य॒द्धी दे॒वाश्च॒तय॑द्भिर॒र्कैः । उ॒षास॒ानक्को वि॒दुषी॑व॒ विश्व॒मा हा॑ वहतो मर्त्योय य॒ज्ञम् ॥ ७ ॥ उप॑ । च॒ः । एषे॑ । वन्ये॑भिः । रु॒षैः ॥ म । य॒ह्वी इति॑ दि॒वः । चि॒तप॑तु॒ऽभिः ॥ अ॒र्कैः । उ॒पस॒ानक् । वि॒दुषी॑ ह॒वेति॑ वि॒दुषऽज्य | विश्व॑म् । आ । ह॒ | वह॒तः। मत्य । य॒ज्ञम् ॥ ७ ॥ घेछूट० उप प्र गच्छतो युष्मान् सुत्यैः सुखैः कल्याणैः गन्तुम् दिदः सकाशाद मस्यौदातृथियौ खोया प्रयुज्यमानैः धारमगुणान् चतयद्भिः मया स्तूयमाने युष्मान् सुखै गमनोद्योगं कुरुतां स्वर्गौल्लोकादित्यर्थः । उपाशानक्ता मनुष्याय विश्वम् यज्ञम् आ वहतः ज्ञानत्या- विय द्वे स्त्रियों यर्श नयत इत्यर्थः ॥ ७ ॥ मुद्गल० हे उपासानका ! (?) अहोराताभिमानिदेवते! यो महत्वौ मन्येभिः चन्दनाः चितयद्भिर सुखक: इसरे: वेंः सद्द दिवः अन्तरिक्षात् अविशेषेण सर्वप्रदेशात वः युष्मभ्यम् उप प्र एसे हविः उपप्रापयामि । हे उक्तदेवते ! (?) विदयम् सर्व कर्तव्यजातम् विदुषी एव जानत्याविच मर्याय यजमानाय यज्ञम् आ वहतः अभिमुख प्रापयतः ह इति पुरणः ॥ ७ ॥ अ॒भि षो॑ अग्ने॑ पू॒ष्याव॑तो॒ नॄन् वास्तो॑ष्पति॒ त्वरं ररा॑णः । ‘घन्मा॑ स॒जोषा॑ पि॒पा नमो॑भि॒र्व॑न॒स्पति॒रोप॑धी राय ए॒षे॑ ॥ ८ ॥ अ॒भि । य॒ः । अ॒र्चे । प॒ष्याऽव॑तः | नॄन् । वास्तः । पति॑म् | त्वरन् । रणः । धन्या॑ । स॒ऽजोषा॑ । धि॒षणा॑ो । नमैःऽभिः | वन॒स्पतीन् । ओष॑धीः । रा॒यः । एषै ॥ ८ ॥ १. "ना वि लपं. २. स्तुति मूको. ३. नारित वि लपं. ४. माने ५ स्वरमियम (इ. वें.).