पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ४१, मं ४ ] पमं मण्डलम् प्र स॒क्षणो॑ दि॒व्यः कण्व॑होता त्रि॒ितो दि॒वः स॒जोपा वार्तो अ॒ग्निः । पूपा भग॑ः प्रभृथॆ वि॒श्वजा आ नज॑ग्गुरु॒राश्व॑श्वतमाः ॥ ४ ॥ प्र । स॒क्षण॑ः 1 दि॒व्यः । कर्ध्वऽहोता । त्रि॒तः । दि॒वः स॒जोष॑ः । वात॑ः । अ॒ग्निः । पू॒षा । भग॑ः । प्र॒ऽमू॒षे । वि॒श्वइमो॑जाः । आ॒जिम् । न । ज॒ग्मुः । आ॒श्व॑श्चऽतमाः॥ ४ ॥ येट० सचनशीलः सविता दिवि भवः कृपय इति मेघाविनाम ( निघ ३,१५ ), प्राशा यस्य सवितुः ह्वातारो भवन्ति । 'त्रितरित्रस्थानः इन्द्रः" इति यास्कः ( ९.२५ ) सविता इन्द्रः चाभ्यां सहितः बातः अभिः पूपा भगः इत्येते विश्वस्य रक्षका देवा यज्ञ गृहे दिनः प्र गच्छन्तु, भक्तिरायेन वेगवदुश्वा यथा युद्धं गच्छन्ति सदिति ॥ ४ ॥ मुहल० भन ठिोकदेवताः | भजयमुरिति सम्बन्धः । सक्षणः यज्ञं सेवमानः शत्रूणां सोढा वा दिव्यः दिवि भवः कण्वहोता कष्टा ऋऋपयो होतारः आह्वातारो यस्य सः नितः त्रिपु क्षित्यादिषु स्थानेषु तायमानः दिवः सूर्येण सह सजोषाः समानप्रीतिः वातः उक्तलक्षणकः चायुः अग्निः पूषा भगः च प्रभृये प्रभरणश्यस्मिन्यज्ञे उक्ताः सर्वे देवाः विभोशाः विश्वरक्षकाः आश्वश्वतमाः मकृष्टगमनाइयवर्ता श्रेष्ठाः आजिम् न सहप्राममिव प्र जग्मुः भगच्छन्ति ॥ ४ ॥ प्न चौ रापें युक्ताश्वे॑ भरध्वं॑ रा॒य ए॒पेऽव॑से दवी॑त॒ धीः । सु॒शेव॒ एवँरी॑शि॒जस्य॒ होता॑ता॒ ये च॒ एवा॑ मरुतस्तु॒राणा॑म् ॥ ५ ॥ १७६३ 1 ञ । व॒ः । र॒यिम् । यु॒क्तऽअ॑श्वम् । अ॒ध्व॒म् । रा॒यः । एषै । अव॑से । द॒धीत॒ । धीः । सु॒ऽशेवः॑ः । एषैः । औशि॒जस्य॑ 1 होता॑ । ये 1 ब॒ः । एवा॑ः । म॒रुत॒ः । स॒राणा॑म् ॥ ५ ॥ 4 बेट० हे मरुतः ! थ्र्यम् अस्मम्पं युक्ताश्वम् रविश्व भरध्वम् तथा अस्माकं धमध्यान्वेषणाप रक्ष- णाय धारयत कर्माणि । हे महतः । क्षिप्रगम्तृणां युष्माकम् ये एवाः गतयः तैः एवैः औशिजस्य कक्षीवतो होता अन्त्रिः सुसुसो भवतु ॥ ५ ॥ मुद्गल० हे मरुतः ! वः यूयम् रयिम् धनम् युताश्वम् मसहिवम् प्र भरध्यम् सम्पादपत रायः धनानि गवाश्वादिलक्षणानि एपे प्राप्तुम् अवसे मातानां धनानां रक्षणाय घोः खोता दधौत धारयति स्तुतिम् । स च औशिजस्य कक्षीवतः होता अत्रिः एवैः गन्तव्यैः कामैः सुशेवः सुसुखो भवतु । हे मरुतः । इराणाम् स्वरमाणानाम् वः युष्माकम् ये एवाः कामाः सन्वि चैरिति ॥ ५ ॥ इति चतुर्भीष्टके द्वितीयाध्याये मोशो वर्गः ॥ प्र वो॑ च॒ायु॑ र॑य॒युनं॑ कृणुध्व॒ प्र दे॒वं चिद्रं पनि॒तार॑म॒र्कैः । इ॒षु॒ष्यव॑ ऋ॒त॒साप॒ः पु॒रॅधीर्वस्त्रनो॑ अत्र॒ पत्नी॒ीरा धि॒ये धु॑ः ॥ ६ ॥ १. नाहि कि रुप.