पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६२ ऋग्वेदे सभाप्ये [ अ४, अ २ व १३० है मित्रायणी देवी मामू युवाम् कः नुकः खलु यजमानः ऋतायन् यज्ञमिच्छन् शनमुया- दिति शेषः | दिवः सदसि धुलोकसम्बन्धिाने स्थाने च महः महतः पार्थिव सदसि ऋतस्य उत्पादकरयान्तरिक्षस्य रादसि च त्रिषु स्थानेषु नः अस्मान् त्रासोथाम् रक्षतम्। बा शब्दश्चार्थे । किन यज्ञायते यक्षमिच्छते देवा इविदांत्रे च माम् पशुपः न घाजान् पशुपु सीदुव्रो याजानष्ठानि क्षीरध्यादीनीय शानि यथा प्रयच्छतं तद्वद् भवसमिति ॥ १ ॥ ते नौ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभुक्षा म॒रुतो॑ ज॒पन्त । नमो॑भिर्वा॒ ये दध॑ते सुवृ॒क्ति स्तोम॑ रु॒द्राय॑ म॒हुपै स॒जोपा॑ः ॥ २ ॥ ते । इ॒ः । मि॒त्रः । वरु॑णः । अ॒र्यमा | आयुः | इन्द्र॑ः । ऋभुक्षाः । म॒रु॒त॑ः । जु॒षन्त॒ । नम॑ऽभिः । वा॒ ॥ ये । दध॑ते । सु॒ऽवृक्तिम् । स्तोम॑म् | रु॒द्राय॑ | म॒ळ्हुपै । स॒ऽज्ञोपः ॥ २ ॥ बेङ्कट० मिश्रादयो याथुः इन्द्रः महान मानू सेवन्ताम् | मे च नमस्कारैः सह सङ्गताः सेक्ने रुद्रस्य नत्या नत्वा स विधा इति दृष्टव्यमिति ॥ २ ॥ रुद्राय सुप्रवृतम् स्तोमम् धारयन्ति मुद्गल० ते मिनादयो देवाः नः सुवृतिम् स्तोमम् शोभनपापादियनवत् स्तोत्रम् नमोभिः वा हविभिश्र जुषन्त सेवन्ताम् । ये दधते धारयन्त्युलक्षणं स्तोत्रम् | देवाः द्विविधाः स्तोत्रमानो इविभजथ | अत्र स्वोन्नभाजः अच्यन्ते । आयुः सततगतिर्वायुरुच्यते । अथ मरत एवं विद्युत्य विशेष्यन्ते । रुद्राय मीळ्हुषे सेवश्रेण रुद्रेण सह सजोषाः सजोषसः सह श्रीयमाणाः ॥ २ ॥ आ वा॑ ये॑ष्ठोश्विना ए॒वध्यै॒ वात॑स्य॒ पत्म॒न्॒ रथ्य॑स्य पुष्टौ । उ॒त वा॑ दि॒वो असु॑राय॒ मन्म॒ शान्धसय॒ यज्य॑चे भरध्वम् ॥ ३॥ आ । ब॒म् । येष्टहा॑ । अ॒स्त्रि॒ना 1 हु॒वध्यै | वात॑स्य | पमैन् । रथ्य॑स्य । पृ॒ष्टौ । उ॒त । वा॒ा 1 दि॒वः । असु॑राय । मन्म॑ | म | अन्धसिऽइव | य॒ज्य॑वे 1 भर॒थ्व॒म् ॥ ३ ॥ वेङ्कट० हे अश्विनी ! भातृतमौ वाम् अहम् आह्वानुम् भागतोऽस्मि युययोः जिगसिपतोः बेंगः बातस्य पवने रथे नियुज्यमानस्य अवस्य सुतिस्म पुष्टौ । युषयोः आगमनप्रारम्भे सहम् हाउं प्रवृत्त इत्यर्थः । अथ मित्रादीन् सर्वानेव | अपि च है मित्रादयः । दिनः आगत्य आशाम स्तोत्रे मां मंहनोयानि धनानि प्र भरध्वम्, यथा यजमानाय अन्नानि प्रयच्छयेति ॥ ३ ॥ मुगल अनयाश्विनी रुद्रथ्वोच्यन्ते । हे अविना 1 अश्विनी ! येष्ठा फामान यस्तृतमौ वाम युवाम् नातस्य पत्मन् वायुसमानगतैरवस्य गमने प्रासौ रग्यस्य रथस्य पुरै घनिमित्ते सति आ हुपध्ये हुवे शाहयामि । उत वा किञ्चेत्यर्थः । दिवः चोकमानाय अनुराय भाणाप रुद्राय राज्यवे यागसाधकाय मन्न मननीयं स्तोत्रम् प्र भरध्वम् सम्पादयत हे ऋस्यिज्ञः! अन्यौसीव सानि, हदि सो चेत्यर्थः ॥ ३ ॥ । १. न को. २. सैफ्तेन मूको. ३. ये भूको.