पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचमं मण्डलम् १७६५ तू ४१, मं ९ ] वेङ्कट० अभि ष्टौमि युष्मान् पोष्यघनयुक्त्तान् नेतॄन् देयान् चारतोः पतिम् 'त्वष्टारम् रराण' । धननिमिया स्तुत्या हविभिश्च सङ्गतोऽहम् ओषधी वनस्पतीन् च धनानि स्तोम ॥ ८ ॥ सुद्गल॰ अहम् पोष्यावतः यड्नुपोष्यजनयुक्कात् मृन् कसैनेतॄन् वः युष्मान् अभि गर्ने अभिषूजयामि, स्त्रीमीत्यर्थः । के पुनस्ते यूयम् । उच्यते । चारतो. पतिम् त्वष्टारम् रराणः स्तोन्नादिभिः क्रीडन् । धन्या धनकरी राजोषाः इतरदेवैः सह गच्छन्ती धिषणा वाणी "एता द्वितीयायें प्रथमाः । वनस्पतीन् ओषधीः च नमोभिः सह अर्चे इति सम्बन्धः । किमर्थम् | रायः एपे धनं प्राप्तुम् ॥ ८ ॥ तु॒जे न॒स्ने॒ पर्व॑ताः सन्त॒ स्वैत॑वो॒ो ये वस॑वो॒ न वी॒राः । प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा॑ नो॒ वर्ध॑न्न॒ शं नमो॑ अ॒भि ॥ ९ ॥ । तु॒जे । न॒ः । तने॑ । पर्व॑ताः । स॒न्तु | स्वऽए॒तवः | ये | वस॑वः । न । वी॒ीराः | प॒नि॒तः । आ॒प्त्यः । यज॒तः | सदा॑ | नः॒ः | वर्धीत् । नः । शंस॑म् । नये॑ः । अ॒भिष्मै॑ ॥ ९ ॥ चेङ्कटपुत्रे तत्पु चास्माकं मधा वर्षार्थ भवन्तु ये भवन्ति । तथाऽस्माभिस्तुतः अद्धो जातो चर्धयत चास्माकं कामं नरहितः अपां नपात् अभीच्छायाम् ॥ ९ ॥ मेघाः वासवितारः 'चीराः इव स्वायत्तगतयो यष्टव्यः अपां नपात् अस्माकम् सदा भवतु । सुनद्र० पर्वताः पूरणयन्तः मेघाः नः अस्माकम् तुजे पुत्रे नः अस्माकम् तने पुत्रस्य च पुत्रे स्वैतवः शोभनगमनाः सन्तु भवन्तु । कीडशास्ते ये वसवः अगतो वासवितारः वोसः न धीरा इव । किश पनितः स्तुतः आप्त्यः खासच्या यजतः यजमीयः घादित्यः सदा सर्वदा नः शैसम् अस्माकं स्तुतिम् नर्मः नरेभ्यो हितो देव अभिधौ अभितः एपणे सति वर्षात् वर्धयेत् ॥ ९ ॥ घृ॒ष्णो॑ अस्तोपि भू॒म्यस्य॒ गर्भै त्रि॒तो नपा॑तम॒पा॑ सु॑व॒क्ति । गृणीते अ॒ग्निरे॒तरी॒ न शूपैः शोचिष्मे॑श॒ो नि रि॑णाति॒ वनः॑ ॥ १० ॥ वृ॒ष्ण॑ः । अ॒रोपि॒ । भु॒म्यस्य॑ । गर्म॑म् 1 नि॒तः । नपा॑तम् ॥ अ॒पाम् । सु॒ऽवृक्ति । मृ॒णी॒ीते । अ॒ग्निः । ए॒तरि॑ । न ॥ शुभैः । शोचिःऽकैशः । नि । राति॒ | धना॑ ॥ १० ॥ चेङ्कट० भूमिहितस्य पर्जन्यस्य पुत्रम् अपाम् नपातम् विस्थामोऽहम् अत्रिः सुवृत्तिभिः स्तुतवानस्मि | सोऽयन्नपात् अग्निः स्वः एतरि पुरपे सुखेः' न० गुणते प्रत्यक्षं न बदति, किन्तु शोचिकेशः उदकानि निर्गमयति ॥ ३० ॥ मुद्गल भूभ्यस्य भूगिन्तरिक्षं रास्य कृष्णः बर्षकस्य गर्मम्, गर्भस्थानीयम् अपाम् नपातम् रक्षक "मैयुतम् सुश्रुति शोमनापादिवर्तनवता स्तोत्रेण यस्तोपि तुतवान् अहम् | सः श्रितः शीर्णेतमः नित्यापश्चेषु सायमान।" अभिः एतरि धम्दरि मगि पे सुखकरैः त्रिशु स्थानेध्वन्येषु २. निमित्तनवा छ हर्प. ६. या पिं रूपे. १०. नास्ति मूको 11.मू. 1-1. रमणः वि रूपे. ५०५. बोराः नि पीरावन खरं. ३. बाजीम् मूको. ७. भरमान्मुको. १३. ग्रमः मूको, ४.४. मारिव सूको. ८. ममूहो.