पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५, ३] पथसं मण्डलम् आ तेऽवो वरे॑ण्य॒ वृष॑न्त॒मस्य हूमहे । वृष॑ति॒र्ह ज॑हि॒ष अ॒भ्रूभि॑रन्द्र तुर्वर्णः ॥ ३ ॥ आ । से॒ । अवः॑ः । वरे॑ण्यम् । इपेन्ऽतमस्य । हूमहे | घृ॒प॑ऽजूतिः । हि । ज॒हि॒पे । आ॒ऽभूभि॑ः । इ॒न्द्र॒ । तुर्वणि॑ ॥ ३ ॥ बेङ्कट आ ट्र्यामहे तव रमणीयं रक्षण कामानाम् अदिशयेन चर्पितुः । एवं हि वर्षितृवेग आभवनशीलैर्मरुद्भिः सह इन्द्र | प्रादुर्भवसि सिप्रकारो ॥ ३ ॥ मुद्गल हे इन्द्र | स्तमध्य फलानां चपैकतमस्य ते वद क्षयः रक्षणम् वरेण्यम् वरणीयम् आहुमदे आयामः | हे इन्ह! ऋषजूतिः वर्षणगमना तुर्वणिः हिंसकः स्वम् आभूमिः सर्वतो भवद्विष्यसि समयः हिज उत्पादयसि खलु । तैयः आह्वयामि ॥ ३ ॥ घृपा यस राध॑से जज्ञिपे वृष्ण ते॒शः । स्वक्षेत्रं ते घृ॒न्मन॑ स॒त्र॒हमि॑न्द्र॒ स्य॑म् ।। ४ ।। वृषा॑ | हि । असि॑ । राध॑से॒ | जुज्ञपे | वृष्णि | है | शर्वः । स्वऽक्षेत्रम् । ते॒ । धृ॒षत् । मन॑ः । स॒त्र॒ऽहम् ॥ इ॒न्द्र॒ ॥ पो॑स्य॑म् ॥ ४ ॥ बेङ्कट० वर्पिता हि अति धनाय च प्रादुर्भवसि सत्यमेदाऽऽहन्तु हे इन्द्र | ॥ ४ ॥ घृष्टम् तब मनः | बलं च मुद्गल० है इन्द्र | राधसे यजमानानां समृद्धये वृपा हि असि फलस्य वर्षकोऽसि खलु तथा जज्ञिषे धनार्यमुत्पद्यते । ते शवः वरुम् वृष्णि चर्षित। ते मनः स्वक्षत्रम स्वायत्तवरम् धृपन् धर्मकम् विरोधिनाम् | हे इन्द्र ! से पौंस्यम्स् साहम् संघहून्तु ॥ ४ ॥ त्वं तमि॑न्द्र॒ मयै॑ममित्र॒यन्त॑मद्रिवः | सर्वरथा ऋो नि यहि शवसस्पते ॥५॥ त्वम् । तम् । इ॒न्द्र॒ । मये॑म् । अ॒मि॒न्न॒यन्त॑म् । अ॒द्वि॒ऽव॒ः । सर्वेऽषा | श॒तप्र॒ इति॑ शतक्रतो । नि । याहि । शत्रुः ॥ पूतं ॥ ५ ॥ १७४७ वर्पणशीलं तव बलम् । तथा स्वभूवपलं चेङ्कट० वम् तम् इन्द्र ! मनुष्य पाष्ट्र हे जिन्! सर्वरथैः स्वदीयैः अभिनव हे शतकर्मन् ॥ चलस्य पते ॥ ५ ॥ मुद्गल हे इन्द्र! त्वम् तमू अमिषयन्तम् दशत्रुत्वभारत मध्येम हे अद्रितः 1 बज्रदभिव! सर्वथा स व्यासेन रथेन हे शतकतो ! शवस: पते 1 बलस्य पालक ! नि माहि नितरां गच्छ अभिभवितुम् ॥ ५॥ इति चतुर्थाष्टके द्वितीयाध्याये पथमो वर्गः ॥ नास्ति वि.

  • मैवाइन् लपं.

२. ते तन मूको. ३-३. नास्ति विरुपं. वि. ५५ मेवानुः नि