पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४६ ऋग्वेद सभाष्ये [ अ४, अ१, १४. भूसम् केतुम् प्रख्यातमित्यर्थः । तस्मै आपः संयतः सम्परगच्छन्त्यः पीपयन्त पुष्यन्तु । तस्मिन् राजनि क्षनम् म् भगवत् गृहयुतम् [वैषम् दीप्तम् अस्तु ॥ ९ ॥ इति धतुर्थाष्टके द्वितीयाध्याये चतुर्थी वर्गः ॥ [३५] यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ ऋतुष्टमा भ॑र । अ॒स्मभ्यं॑ चर्म॑णी॒सः॑ सस्त॒ वाजे॑षु दु॒ष्टर॑म् ॥ १ ॥ यः । । ते॒ । साभि॑ष्टः । अव॑से । इन्द्र॑ | कर्तुः 1 तम् | आ भर | अ॒स्मभ्य॑म्। च॒र्य॑णि॒ऽसह॑ग् । सखिम् । दुस्तर॑म् ॥ १ ॥ वेङ्कट प्रभूसुराङ्गिरसः यः तव सावितृष्ठमो रक्षणाम इन्द्र क्रतुः भवति, तम् था इर अस्मभ्यम् मनुष्याणाम् अभिभवितारम् सम्भजनशीलम् सङ्ग्रामेषु दुस्तरम् । क्रतुः कर्म ॥ ३ ॥ मुगल० 'यस्ते साधिष्ठः' इत्यष्टचं तृतीयं सूक्तम् । थहिरोगोत्र: 'प्रभूवनमा ऋषिः । अन्त्या पङ्क्ति लिएर अनुष्टुभः । इग्दो देवता | हे इन्द्र | यः ते तव साधिष्ठ: अतिशयेन साधकः ऋतुः उकलक्षणं कर्म अस्ति, हम क्रतुं नः अवसे अस्मद्भक्षणाय अस्मभ्यम् आ सर बाहर । कोट समू। चर्पणीसह सर्वेपा मनुष्याणाम् अभिभवितारम् सस्निम् नाते शुद्धम् वाजेषु समासव दुटरम् अन्यैश्नभिभाव्यम् ॥ ३ ॥ यदि॑न्द्र ते॒ चतु॑म्रो यच्छेर सन्ति ति॒स्रः | यद् वा पञ्च॑ क्षितीनामव॒स्तत् सु न॒ आ भ॑र ॥ २ ॥ यत् । इ॒न्द्र॒ । ते॒। ‘चत॑स्रः। यत् । शु | सन्ति । ति॒स्रः । यत् । धा॒ा । पच॑ । क्ष॒ती॒नाम् । अव॑ः । तत् | सु | नुः | आ ॥ भर ॥ २ ॥ बेङ्कट० इन्द्र ] यत् सब चतलः रक्षाः सन्ति यदि वा श| तिस्रः यद् वा पद्म स्वोतृणाम् अय, हद सर्वमस्मभ्यं आहर अधः सब रक्षाः सन्ति, सर्वास्ता भस्मासु कुर्विति ॥ २ ॥ मुद्गल हे इन्द्र ते तव यत् या ऊतयः चतसः चतुर्पु वर्णेषु संश्रिताः सन्ति, मत् ग्राथ हेर तिम त्रिषु लोके वर्तमानाः यद् वा या पायें। यए पाः च पर शितनाम् पयजनसम्वन्धिम्य उत्तमः सन्ति, तत् सबैम् अपः रक्षणम् सुष्टुनः महमभ्यम् आ भर भाइर ॥ २ ॥ १. क्षणः छिपं. २. नाति पं. ३ निवि पं. ४. तपः रा: मूको,