पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४, ८ ] पत्रमं मण्डलम् १७४५ मुद्गल० ईम् अयमिन्द्रः पणेः लुब्धकस्याऽदातुः भोजनम् धनम् गुरे चयितुम् सम् अजति सम्पन् गच्छति । गरया धादाग दाशुषे हरिदायें यन्त्रमानाय विभजति सुनरम् शोभनमनुष्यम् वसु न कंगलं यणिग्धनप्रदानमानम्, किन्तु पुरु धनम् ॥ अष्टुनमान्य यष्ट्र पच्चतीत्यर्थः । पुरण टुर्गे चन दुखेन गन्तव्ये भापद्यपि विश्वः सर्वोऽपि दातृजनः आ प्रियते आस्थाप्यते । यः जनः अस्य इन्द्रय सबिपीम् बलम् अयुकुधव विदिवाकरणादिना, तस्य पणरजतीति पूर्वशेषः ॥ ७ ॥ सं यजनो॑ सु॒पनो॑ वि॒श्वच॑र्घसा॒ायरे॒दिन्द्रो॑ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ । यु॒जं यट॑न्यमकृ॑त् प्रवेप॒न्यु गव्यं॑ सृजते॒ सव॑भि॒र्धुनः ॥ ८॥ सम् । यत् । जनी॑नौ॑ । सु॒ऽधनौ॑ । वि॒श्वऽश॑र्घसौ 1 अवे॑त् । इन्द्र॑ः । म॒घऽवः॑ ॥ गोषु॑ । शु॒भ्रिषु॑ । यु॒ज॑म् । हि । अ॒न्यम् । अकृ॑त । प्र॒ऽत्रे॑प॒नी | उत् ॥ इ॒ग् | गव्य॑म् । सृज॒ते॒ । स॒त्य॑ऽभिः ॥ धुनः॑ ॥ ० यदा द्वौ मनुष्यों शोभनधनी परिपूर्ण शोभावत्सु गोपु निमित्रेषु समामे संयुक्त जानाति मघवा इन्द्रः तदानीं तयोः अन्यम् यजमानम् आत्मना युक्तं कृणोति प्रवेपनरान् इन्द्रः | कृत्वा च तस्य गोसशत्रुतः सत् आजति वरेरक्षेपणशीक. ॥ ८ ॥ मुद्गल० राम् भवेत् संज्ञानाति यत् यदा जनी परम्परप्रति सुघनी शोभनधनौ विश्वशर्धसो व्याप्सबरी म्वा धनवान् इन्द्रः गोषु शुश्रिषु शोभनासु गोषु निमित्तभूहासु, सदा अन्यम् यष्टारम् युजम् सद्दायम् अकृत कृतवान् | प्रवेपनी शत्रूणां प्रवेपमवान् इन्द्र. ईम् पुनम् गन्यम् गोसमुहम् उत् सृजते सत्वभिः मरुद्भिः सह धुनिः मेघानां कम्मयिता इन्द्रे यजमानम् अयजमानं वा यो जानाति गोनिमित्तं ज्ञात्वा यज्वने गोसमूढं प्रयच्छतोत्पर्धः ॥ ८ ॥ स॒हस॒सामाग्नवेशे॑ गृणीषे॒ शत्र॑मग्न उप॒मां के॒तुम॒र्यः । तस्मा॒ आप॑ सं॒यवः॑ः पी॒पय॑न्त॒ तस्मन् स॒त्रमम॑चत् त्वे॒पम॑स्तु॒ ॥ ९ ॥ स॒ह॒स्र॒ऽसाग् । धाग्ने॑ऽबेशिम् ॥ गृण॒षे॑ । शत्र॑म् । अ॒ग्ने॒ । उ॒प॒ऽमाम् ॥ के॒तुम् ॥ अ॒र्यैः । तस्मै॑।आप॑ः। स॒ऽयत॑ः । पी॒ीप॒यन्त॒ । तस्मि॑न् । क्ष॒त्रम् | अम॑ऽञत् ॥ वै॒षम् ॥ अ॒स्तु ॥९॥ ग्रेट० हे अग्ने ! त्वम् इन्द्र सहस्त्रस्य दातारं यजमानानां सम्मचार बदसि शत्रूणां यातियिारम् (उपमानभूतम् यीणां केतुभूतम् अः | तसा इन्द्राय आपः सहता स्वाभाप्याययन्ति । तस्मिन् इन्द्रे बर्क सहाययुक्तं दीप्तं च अस्तु इति ॥ ९ ॥ मुद्गलय अर्यः भइम् समसाम् अपरिमितधनभवम् आग्निवेशिम् नमिवेशिसुतम् शनिम् एतद्यामर्क राजपिं गृण हतौम अग्ने! बहनादिगुणविशिष्ट इन्। कीझाम् सम् । उपमाम् उपमान- ३. मात्र मुफो. २. म लपे ६. न्द्र स्वामी अम्मूफो. २८ २१६० ३३. नास्ति को. ४. प्रसिद्ध को ५. मारिख मूको.