पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४८ ऋग्वेदे सभाप्ये [ अ४, २, व ६. त्यामिद् सृ॑त्र॒हन्त्म॒ जना॑सो वृ॒क्तप॑हि॑िषः । उ॒यं पूर्वीषु॑ पू॒र्व्यं हव॑न्ते॒ वाज॑सातये ॥६॥ त्वाम् । इत् । वृत्र॒ह॒न्ऽतम। जनः॑सः वृक्तऽव॑र्हिषः उ॒प्रम। पूर्वी पू॒र्व्यम् | हव॑न्ते । वाज॑ऽसातये ||६|| घेङ्कट त्वाम् एव हे अतिशयेन वृत्रस्य इन्तः ! जनाः' विहिप उद्गुण पूर्वीणामपि पूर्व्यम् प्रजानां युद्धार्थ हवन्ते इति ॥ ६ ॥ मुद्गल० हे वृत्रहन्तम अतिशयेन सुत्राणां इन्तरिन्द्र ! त्याम् इत् स्यामेय जनासः जनाः बृतवर्हिषः आच्छादितदुर्भाः उग्रम् उद्गूर्णवलम्पूर्वी प्रजासु मध्ये पूर्यम् पुराउने सन्दम् याजराातये सङ्क्रमाय हवन्ते काह्रयन्ते ॥ ६ ॥ अ॒स्माक॑मिन्द्र दु॒ष्टरै पुरो॒यावा॑नमा॒जिषु॑ । स॒यावा॑नं॒ धने॑धने बाज॒यन्त॑मवा॒ रथ॑म् ||७|| अ॒स्माक॑य । इ॒न्द्र॒ । दु॒स्तर॑ग । पु॒रःऽयावा॑नम् । आजिर्षु । स॒ऽयार्थानम् । धने॑ऽधने॑ । वा॒ज॒ऽयन्त॑म् । अ॒व । रथे॑म् ॥ ७ ॥ बेङ्कट अस्माकम् इन्द्र | शत्रुभिः इश्वरम् समामेषु पुरोगन्तारम् सह गच्छन्तम् धनेघने* अनमिठतम्, रथम रक्ष ॥ ७ दा मुनल० हे इन्द्र अगावम् रथम् रहणस्वभाषम् अब रक्ष | कोदृशं रथम् । दुष्टरम् दुःखैन वरणीयम् आजिप सद्‌मामेषु पुरोयादानम् पुरती मिश्रविचारम् समायानम् अनुचरैः सह गन्तारम् धनेधने सर्वेषु धनेषु वाजयन्तम् धनम् इच्छन्सम् ॥ ७ ॥ अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथे॑मवा॒ पुरंध्या । व॒यं च॑विष्ठ॒ वायें दि॒वि श्रवों दधीमहि दि॒िवि स्तोमै मनामहे ॥ ८ ॥ अ॒स्माक॑म् ॥ इ॒न्द्र॒ । आ । इ॒ह । नः॑ः | रथ॑म् | अब | पुर॑म्ऽध्या च॒यम् । शवि॒ष्ठ् । वार्य॑म् । दिवि | श्रवः | धीमहि । दि॒वि | स्तोम॑म् | स॒महे ॥ ८ ॥ बेद्धट० अस्मदर्थम् इन्द्र! आ गच्छ| अस्मदीयम् रथम् रक्ष प्रश्या वयम् हे बलवत्तम! दोसे व्यि चरणीय छवि: निधीमहि । तथा दीप्ते स्तोमम् चोच्चारणानः ॥ ८ ॥ सुद्धल० हे इन्द्र | अम्माकम् अस्मदीय एवं सन् आ इहि भागच्छ भागत्य च पुरंध्या सोभनमा नः अस्माकम्, रथम् अव रक्ष । वयम् च हे शविष्ठ ! अतिशयेन घटवन्! स्वदनुमद्दात् वार्यम् वाणीयम् शवः अक्षम् दिधि धोनमाने स्वयि धीमहि स्थापयामः । सभर दिवि रवदि तोमम् स्तोब्रम् मनामद करवामदे ॥ ८ ॥ इति चतुर्थाष्टके द्वितीयाध्याये पडो वर्गः ॥ यूको. १. नारित कॉ. २ पूर्विगाि ३. नाशिलिपे. ४. विरूपै. निघो