पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] तृती १३८५ बेट० इन्द्रः शहिमा का विधि मनुष्येषु उपाय धनानि बलि शापपरमेड कर्तव्य होगानि कोणिस्तों वर्धयति कर्मणाम् इयम् मान्युपरहवानि कर्माणि N "इति तृतीबाह द्वितीबाभ्याम मोक्यो । म॒हो म॒हाने॑ पनयन्प॒स्पेन्द्र॑स्य॒ कर्म॑ मुना पुर्ण | बृजने॑न ज॒नासं विषेष म॒ायाभि॒र्द्धस्यू॑र॒भिर्भूच्योजाः ॥ ६ ॥ स॒हः । म॒हानि॑ । पन॒द॒न्ति॒ । अ॒स्य॒ इन्द्र॑स्य | कमै सुऽह॑ता । पुर्णि चूजनैन । बूजनान् । सम् । दिपेष । मा॒षाभि॑ः | दस्यू॑न् अ॒भितिजनाः ॥ ६ ॥ 1 1 बेट महकमाइन्डमणि भुमानि बहूमि। बडेमाऽयम् स्वतणामुप वा सम् पिनहि, मायाः स्यून भवनसौकरः ॥ 4 ॥ यु॒भेन्द्रो म॒हा वरि॑वकार दे॒वेभ्यः॒ सत्प॑तिश्रर्प॑णि॒प्राः । वि॒वस्व॑तः सदैन अस्य॒ नानि॒ विप्रा॑ उ॒क्षः क॒वयो॑ गृणन्ति ॥ ७ ॥ बुवा । इन्द्र॑ः । अ॒ह्वा । वरि॑वः 1 च॒क्रार । दे॒वेन्यैः । सतुतिः । चर्षणिऽप्राः । वि॒वस्य॑तः । मद॑ने॑ च॒स्य॒1 तानि॑ि । विप्रोः । उ॒त्यैः । क॒वय॑ः । शृ॒णन्ति॒ ॥ ७ ॥ बेट० पुसेन इन्द्रः मकरोहिपतिः मनुष्यानो कामैः चियाक गृहेसाने कर्माणि कान्यतैमाः मेथाः = 6 स॒त्र॒ामानं॒ वरे॑ण्यं सहॊां स॑मे॒वा॑य॒ स्व॑रू॒पय॑ दे॒वीः । अ॒प्तान॒ यः पृ॑थि॒वीं घाय॒तैमामिन्द्रं भव॒न्त्यनु धीरेणासः ॥ ८ ॥ माम् | रैम् | महुदाम् । त॒स॒ऽसैम् । स्ः ॥ अ॒पः ॥ च॒ ॥ दे॒वीः । स॒सान॑ । यः । पृथि॒वीम् । चाम् | उ॒त | इ॒माम् । इन्द्र॑म् | म । अनु॑ | धीम॑णासः ॥ ८ ॥ बेट० सयमेव जामधिविहारम् भीषम्रहार भन् इन्द्रस्तुविधि अनु नन्तः इन् अन्तरिक्षम ग्राम इनाम मि मनुष्य का 'पृथियाँ (२,३ रिनामे ॥ ८ ॥ 3.पं. २. वर्ष. ४४.डि. 4. ३-२... ●पं. 4. पिता---