पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1ler देसमाम्मे अ॒वस्य॑ 1 ने॒ । त॒नि॒षस्थे॑ । न । तिम् । इप। वाम् | अमृना॑प । भूम॑न् । इन्द्र॑ 1 जि॒नाम् । अ॒ग । मानु॑षीणाम | वि॒िशाम | दैवीमाम् | उ॒त । वृत्र॒ध्यान ॥ २ ॥ देवीनाम् ः (३) म ईश्यामिका अतुमच्न बन्दल कमाणाम् खानाम् विशाग २ इन्द्रो॑ वृ॒त्रम॑ण॒च्छर्ध॑नीः प्रथिना॑माद् वणीतिः । न्मने॑वा॒वित्रे॑न अकृणोद् ग॒म्पाणा॑म् ॥ ३॥ इन्डै" । बुत्रम् ॥ अ॒षणोत् । शर्मंऽतिः ॥ प्र | मा॒यिम् । ताम् । नीतिः । अह॑न् । चि॑ऽर्ज॑म॒म् | उ॒शर्ध॑क् । पने॑षु । वा॒ाधिः । बेना॑ः । अकृणोत् । अ॒म्याणा॑म् ॥ ३ ॥ इन्द्राणोग उनमः था आवाजापुराणम् अतृष्णामाचारकनमः | यहा मामान अइन अभिविनः उस्मानाबा न्यरोग तस्यारण्य सन्दर्यःया कामासास देवमन भारम्निति कीनाथ ॥३॥ इन्द्र॑ः स्व॒र्पा ज॒नन गायोः घृत॑ना अभि॒ष्टिः । प्राचग॒न्मन॑दे के॒तुषामन्य॒ज्ज्योति॑वे रोय ॥ १४ ॥ · इन्द्र॑ः | स्व॒ऽसः ॥ च॒नय॑न् । शहौनि । जंगा | शिकूऽर्भिः | पृत॑नाः ॥ अ॒मि॒थः । छ । अ॒रो॑च॒यत् । मन॑वे । के॒तुम् | | अनिन्दस् । ज्योतिः । बृह॒ते । रर्णाय ॥ ४ ॥ 14. कुट इन्द्रसम्मका दिवसांत जन जयदि कालबमानमैरान्सफा | पति के सूर्यम्। बन्दकार कानं भवधि इन्द्र॒स्तुजो॑ च॒र्हणा आविषेश कुत्रव् दृष॑ने॒ो वयो॑ पु॒रूणि॑ । अदे॑न॒य॒द् विप॑ इ॒मा ज॑रि॒त्रे द्वेषं चमतिरक्रमाम् ॥ ५ ॥ इन्द्र॑ः । तुच॑ः । ब॒र्हणा॑ः । आ | विदेश | अ॒ऽवतु | दधा॑नः । नयाँ । पुरुष अन्तत | लियेः । मः | जत्रे | म | हुमग | वर्णम् | अनिरत् || माम् ॥ ५५ ॥ 1.