पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समा सुमानान्यो त पर्व मसानेन्द्रैः मसान पुरु॒माज॑सँ गाम् । हरप्पन भोग ससानी दस्पून प्राय वर्णावत् ॥ ९ ॥ स॒सानं॑ । अन्या॑न् । उ॒त । सूर्य॑म् 1 समान । इन्द्रं | समान | पूऽभौसम 1 ग्राम | हिर॒ण्यय॑म् | उ॒त | भोगेम् । ममान | 1 बेट० १३८६ | दन् | अ । आयैम । श्रम । आन्र्त् ॥ ९ ॥ प्रकारामामूली का आ इन्:आयत बचान, अपि दरम्भोगावच्छत सोडमिन्द्रः स्पून हत्या इन्द्र॒ ओष॑षीरसदहा॑नि॒ त्रन॒स्परसनोद॒न्तरि॑क्षम् । वि॒िमेद॑ व॒लं जु॑नु॒दे निवा॒ाचोऽभवत् पि॒तामित्र॑तूनाम् ॥ १० ॥ इन्द्र॑ । ओष॑धीः । अ॒स॒नोत् । शहनि । कम्तन् । अत् । अन्तरिक्षम् । वि॒मं बलम् | नु॒दे । विडयोचः । अर्थ मन्त् उ॒मिता । २१. नाम ॥ १० ॥ हाने या बनवली बन्नक्रम बिकासुरम् विनुनु व्यायकार, कम मत् दुमिता ि [३५] विभेद सुनं वैम स॒घवा॑न॒मिन्द्र॑म॒मिन् भुरे नृत॑षं॒ वाज॑माती । शृ॒न्वन्त॑षु॒व्रघृ॒तये॑ स॒मत्स॒ भन्ते॑ वृ॒त्रापि संजिनं॑ धनौनाम् ॥ ११ ॥ शूनम | हुवेम म॒घवा॑नम् । इन्द्र॑म् अ॒स्मिन् | मेरे । नृतमम् । वाज॑ऽसातौ । श॒ण्वन्त॑म् । प्रम् ॥ ऋ॒तये॑ ॥ स॒मनु॑ । अन्त॑म् | वृ॒त्राणि॑ स॒मम् | धम् ॥ ११ ॥ ०३.२०,२३, ४११ ॥ 1 भूमि मृतोपाइके द्वितीय 'ऋषिःो देवता विधुप तष्ठा हरी बच॒ आ यु॒ज्यमा॑ना पाहि वायुर्न नि॒ियुतौ दो अच्छे । पवा॒ास्पन्ध अ॒भिसृष्टो अ॒ध्मे इन्द्र॒ स्वाहा॑ मा से मर्दाय ॥ १ ॥ सिष्ठे । हीं इति । एवें। आ । वृ॒ज्यमा॑ना | पाहि] | वा॒युः | म । नि॒ऽयुते । नः॒ः । वष्वं॑ । पिसि | अन्र्भः | अ॒भिः अ॒स्मे | इन्द्रं बाहो म से मदीय ॥ १ ॥ I 1-7. मास्कि