पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शन्समध्ये [१ माती नेत्री मनूतनचः स्ता गोम॑मभिः | प्र॒जाव॑तो वो अश्व॑बुध्या॒षो गोम॑त्र॒ उप॑ माति॒ वाजा॑न् ॥ ७ ॥ आरती | रोज | सुन्तुनाम् । दिनः । ये 1 हिता 1 गोतवेभिः । प्र॒जाव॑तः । भृक् । भुष्मान् | उप॑ । गोऽभेप्रान् । उप॑ | मसि॒ | बान् ॥ ७ ॥ । कमालती भरती २.८ ) इस्युषामतानाम्बाचा उदोचाई -देशी सुनुज्ञामाभिष्ठि । दव हाता युप्रमत्याचा दियो दुहिने स्तवें स्तूपये "अम (१, २,५९) इत्येषमैकञ्चनम् अथागत्यक्षं या चहुचनम्। कस्मानि गोमेभि: गोव मित्रं यम् प्रवादतः त्रासहिवान मृवतः परिचकमनुष्चे: सहिताय । अवमुन्यार वाट बरामितानित्पर्यः । हे उपः गोजवान ने गोप्रा चाड निःसहावः । सिचावविव। काम् | उच्यते । वामान वचनामैन् । धादिसहिसाम्यवानि ॥ बेबापणेत्री दिना डाईना वा गोमेजन दासम्मेवा गोम्जा मुलीची सूनपानाम विपसरपारिमकानाम् नाचान्त्री | यादा मनुष्यमुखाः प्राणियः स्वस्दापारातः विहिलासकासामरिस्मामिः जम्मामि लुता त्वम् बाजान चामि उ माथि अवच्छ कीटकारावान् बजायरीन प्रवामिः पुत्रपौवारिमिकान नुवतः सवार अनुदानका या विक प्रेमको वा गोमान् गाव तुमचे हे उमः । बारान् ॥ ७ ॥ उप॒स्तम॑डयां य॒शर्म॑ मृ॒त्रीनं॑ इ॒मम॑वने॑ र॒यिमश्व॑षु॒ष्यम् । सु॒द॑स॑मा॒ा श्रव॑मा॒ा या त्रि॒मामि॒ चार्ज॑प्रसृता सुभगे बृहन्त॑म् ॥ ८ ॥ उप॑ । लम् । अ॒स्म । यग़संम् । वारेम् । वर्गम् | र॒मिन् । अत्रेऽनुष्यम् | मुदंसां । सा| या विमास। बाता | मुरौ । बृ॒हन्त॑म् ॥ ८ ॥ काम्बरसम्बन्धी स्कन्द० है उपः महामे समयः दीनानम् को प्राप्नुवाद हम्म कम् १. ५. ८. को, ●.. 6.हो.