पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

413,41] ममम मसेन युनं सूर्य क्यान् पैशः कपमा अकिटिंकरोतिम् विःताना उपाः अधेन असेदव ॥५॥ इति प्रममा ज्याने चतुर्विषो डर्मः । अवरिष्म॒ तम॑सस्पारम॒स्योषा उच्छन्तीं व॒युनां कृषांति । मेछन्द्रो॒ न स्म॑यते वाती सुप्रतका सोमन॒माया॑जीगः ॥ ६ ॥ पायदोषम् मानुम सुम् अतरिष्य | तम॑सः । पारम् ॥ अ॒स्य | स॒षाः । स॒च्छन् । व॒युना॑ । कुणोति । मि॒ये । छन्द॑ः । न । स्मा॒यते । वि॒िऽमाती । मुनीका | सौमनसायं । बजरति॑ ॥ ६ ॥ कम्० अतारिष्य विश्वास कारम् अस्य कि कारणम् उच्यते । चस्मान् उपा उच्छन्ती सतवासी बबुना अशाच्यानि पाणिनाम् कृणोति करोति स्मा न्ः स (निए २.४ इन्क पाठान रो फिएईडसने दसम्बो। विभात विवि चिये कामिनीवचन: " | "कामिनीत माना। चया कामिनी इंचदसम्यो स्वदम्पकिरणात् प्रकाशयति, एक्युवाः एवकिरणानामिकरोली ३.१६) इति स्वोनाम लोहबते बना होता स्वनिगः बन्डसिजदमो अवधि बहूदित्य स्मिासुकाण दो थासुखा सुत्रना का सौमनसाम समय माणा अयोगः गर कमों वाहाकियों चाह (६८) बृहशुस दरें पर श्रीमपि कोका प्रतिमे ॥ ६॥ गतिक बेटणमचः शरम् वर्ष टीर्णगन्धः 1 उपा. परिवाऽवाचनात्मक कवि सौमनसाम यम" गिरवि 2. नियोति। धमाश्रमाय एवमिदं इसति, सोमनाया मुल आय मैशल समसः कारण कारम् सम्बनारिष्म उत्तीजों नमून तरी मोठा बनानुमान म मोति निर्मिमी सम्पदम् ः म स्मयते । या उपमासमः पुरुषः समीप राणी बसविले कुरा सुप्रीम सौमनमानसम्मकार अधिरो ॥ २. भारित कु. १३. सन्त ८. सिदरम". ६. ● भाति दि. इलि.बा.वि.-:. Al .. १३. मेि ११. करन यूको को. .. 11. 'ar १४. बुकी १५ माहित पु.