पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ अर्थमन्त् मित्रम् मां के प्रवर्गाः लोभनेरनिः पुत्रैः भरिन । वामप्रवर्गम्भाव दामा: प्रवी पस्मिनाइसम्म- मम् धनम्बरमाविम्। मह उष्णये सुरमा अवमाः' (निए २,१) इवि कर्मनाम | अमः कीलिंपयोगः । नमत्री वीवा प्रयोल हेनुत् वित्राला सोभनम्काशरणारिफर्ममा बयित्कर्ममित्तिकी मिया विमान I ● हेतृभूवया सेवा इसि दसँगदंधानयोः" इत्यामवचनःोऽपि सामान् ज्योति- गः | मुहर्शनेन ज्योवि वा विसोत्यर्थः- इन रिचा है मग! सुचने: बृदन्तम् क्रियाविशेषणमिदम् महदिमामि । सामन्यौद व्यवडिवस्थान मिस्ड विशेष महान्तं मियासिति ॥ ८ चेकूट० रुः! ठम् अहम् भानुषी बस्दिनम् सुबीरम प्रशसणजम्बुन्यम् । कर्मणा का विमानाचा सुध? महा 844 मुल हेयः सवनम् इम्निम् अवाम् प्राप्नुयाम्। कीरशम्। मतमम् बला की सर्वैः प्रमस्य मित्त्वयैः सुषरम शोषनदी: इजादिभिर्युकम्। दासण्यम् पो यमैः संघः प्रवर्गः । हालानां कर्मकरानां प्रदर्गो पनि सम् ● यो पेन नेम नारसम् कर्मणा दुकेन भयमा खरणी स्टोप्रेम बृहन्तम् विना विशेष विवा॑नि दे॒वी थुनामि॒चक्ष्य विमति । निये जीव चा बोधयन्ती विश्व॑स्य॒ वाच॑मविद॒न्मनायोः ॥ ९ ॥ न दे॒वी भुय॑ना । अपिऽचस्ये प्रतीची । । । । बति । विश्व॑म् | जीवम् | च॒रसे॑ | पेन्ती विस्य | वाच॑म् | [] | मावः ॥ ९ ॥ ● है भने। कोमनच! उप! मुरमा भोग श्रीवास्तबमभ्यं दुचावासवी समिति सम्बन्धः ॥ ८ ॥ [१] । स्कन्द० विश्वानि देवी मुक्ता बृयावानि अभिनत्य वर्तयित्वाची मन्त्री सवैमारित्व:मधुः हुःषा प्राविना प्रयमेकमास्यामियादेशः व विस्तीर्ण मानि विविधं दीप्यते कि "विश्वम् जीवम् सवैमाणि: सामेवगमनाय बोधयन्ती सुसानुल्या स्वमूस्तुति दिन शाववती या मनायोः अन्यवरवेतिकर्मणो मना स्तुति काम मचायोः ऋषिणा कजमानेन या कासे तुला रवये ॥ ९ ॥ । मस्तुतिर ब. 9. नि... नास्ति भ. ५. तिः पश्यमपि