पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११, २२] मेम स्कन्दः अभिभूतम् बुद्ध इनाबालनरणयोरिंगा पुणेरी स्वप खर्योः साम्सेविसारम् सुचना तो सोहोरि । 'जनम्' ( नि २१ ) विमोठारम् । पुजाम् त्रिसामध्या. जय जैतारम् । वृतितिम् सुमित्रासम् । सुवचनम् कोर्ति सुपन था जवन्तम् अनुकीयः याविष्ठसिमकत्व: । साल संहिवामनु स्वामित्यर्थः। मोमोम | स्वामेत्यर्थः हे सोम ॥ २१ ॥ दावार बन शोपाविता सङ्ग्रामे प्रादुर्भदन्ते सुमिफार्स सुचीअनु मरेमोः ० त्रुभिरनो २३॥ T मामुपाकविवारे दिया मुगल० सुन्दगम्युमिनमा तमाम संगालु पत्रिम् अच्छा पुरविवारम् | स्वस्वसनिवार बावारम् । असामू नानामुवानां दातारम् | कृजभस्य पाम्, गोरामिताहार विभागाः हेतु प्रादुमैन्यम् । म्यानम्। आमम् सोमक्क्सस्कम् | जयन्तम् का इंद्रग्यूक्ष्म वाम तुण मंत्रम हा देश ॥ २१ ॥ हे सोम त्वमा ओष॑धीः सोम॒ विवा॒ास्त्रम॒षो भ॑जनय॒स्त्वं गाः । त्वमा तन्योन्तरि॑क्षं त्वं ज्योति॑षा॒ा वि तमो॑ वषर्थ ॥ २२ ॥ त्वम् | इ॒माः । ओपीः सोम 1 वियोः । त्वम् । अपः | अजनवः | धम् । गाः । त्वम् । आ । नतन्य | वक | श्रुन्तरिक्षम् | नाम् | ज्यो| वि | समै: 1 ववर्ष ॥ २२ ॥ स्कन्दम् हम बजनतः अन्तरिक्षम्। लोमविश्वाः सौटिन्युि नित्यम् ततन्य बातमोग चिलारबति । उह मिस्टीर्णम् म्यादित्यायेन ज्योतिष विधारवति शाधेर नमःची मनादि हि सर्व बर्मामचम् धर्म कामादिः मोमायसः सोमसमै हवाई कोषवादीमाविद् स्वसिजी इत्यादि ॥ २२ ॥ 1. पं... बेटमा मोः कान्त्रिम् पशून्यू वारिया विस्तीर्ण अन्तरिक्षम् त्वम् निवारितवानी ॥२२॥ मुख० है मोम | चममाः वर्तमानाः विश्वाः - भोः अजनमः इत्याशितकामसि । अपवासामोपनीमा कारणभूवानि इयुदवानियमा सम् पाचौपायः उचिस्ती अन्ना आ सम्म विस्तारिख्यामसि १. सः सम्म पि L. Teitu fir. ८. माथि मै. ५ दिश