पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

146 [15, 06, 433. बजन्मिनःन्ति नावामानानि सीमि यम् मोडमच्या परिभूमि पर प्रसाि मदुमन प्रालिमाचार गृहान पर प्रकन गोरा- इत्वम् । स्थानः प्रतरमः दुरिवाद वारमिता सुरः ● राणान्या 15 मा सोमो धनुं सोमो अवि॑न्तमा मोम वीरं कर्मण्यं ददाति । साद॒न्ये॑ द॒ध्ये॑ स॒मेये॑ पितु॒श्रवणं यो ददा॑शदस्मै ॥ २० ॥ सोम॑ः । धे॒नुम् । सोम॑ः । अर्व॑न्तम् | आभुम् । सोमः | रम् । कर्मप्य॑म् (इ॒ददा॑ति॒ । स॒न॒न्य॑म् । वि॒द॒ष्य॑म् । स॒मेय॑म् । पि॒ऽव॑णम् । सः । ददा॑शत् । अ॒स्मै ॥ २० ॥ तुम म् ददाति सर्वकर्मयोग्यमेव गृहम ताम्। निद्रव्यम् भमित्रमं यशः एवम् कर्मचम्कमै केवलम् | कई सदन्यम् स 1 । श्र १] हमा साम् पितृजभवम् पिवणकोवारम् विनीवति । दो ददाति अस्मै सोवा किन्तु यामध्यात हाँमि ॥ २० ॥ जाडोमा इदा | गृह पञ्चमोद कपिरम् बल पिठाइसमिति आगमति से इदादि । हदि समापददति ॥ २० ॥ मुहलानः सोमः सोमपाल कामानाय सम्मः भेनुम गांदी दस तथा सोमः बाम् अन्नम् शामिम ददाति गोम्पुत्रम्, जस्मानाम ददासि । कोष पुत्रम् | अन्नम्म्मदत्वम् समूह वम् ग्रहकायैमिस्र्यः विध्यमान्वपूर्णमासाशियागासु- परमिः। भयम् समाची काम्। मास्त्राभिज्ञमित्वमेः । पितृश्यम् पिता ते क्या बेन पुत्रेण वारसद | २० ॥ इति माया हार्दिको वर्ग। || अषधं पुत्सु पृत॑नासु पनि स्व॒र्षाम॒प्ता॑ घृ॒जन॑स्य ए॒षाम् । बुज मु॑ति॒ सुव॑नं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥ २१ ॥ काळ्दम् 1 पृषऽ । पृत॑नासु । परि॑िम् ॥ त्व॒ऽसाम् । व॒प्साम् | बृजन॑स्य रा॒णो॒पाम् । जाम् | सु॒ऽति॒तिम् । सु॒ऽअव॑स॒म् | जय॑न्तम् । लाम् । अनु॑ । म | सो॑म॒ ॥ २१ ॥ १. वि. २.लि... ● बात ८. मै ..