पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1.ve पेट न जानाध्मे बचणहम् इदम् आरंभ से भरः ि चन्दः कामिनःसत्य सम्म वा उगमहाउदित्यः माम् भविआ जाण, वयोमर एवं अस्याः सर्वेस्थार बाम: समी रवि शासगरमस्य ०४ अप॒ाह् प्रादे॑ति स्व॒धया॑ गृभीतोऽम॑मों मत्यै॑ना मयोनिः । ताशश्व॑न्ता] विषूचना॑ वि॒यन्ता॒ न्यन्यं चि॒क्पूर्ण नि चि॑िर॒न्यम् ॥ ३८ ॥ अपा॑ङ् । प्राय॒ । ए॒ति॒ । स्व॒त्रयो॑ 1 नूतः | अमर्त्यः | चैन। योनिः । डा । शर्म॑न्ता । पि॒षु॒चीना॑ । वि॒ऽयन्ता॑ । नि । अ॒न्यम् । वि॒क्षुः । न । नि | च॒क्युः | अ॒न्धम् || पाए ११- अरणधर्मणा समावस्या ● D का मूत्वा दिदि ग्रा. भीको मूल्याइप वाि विविवादिषु सवतः पो त्यपन्न निस्ःि अन्यम् अप्रिमिव पति निमूहम ॥ २८ ॥ ऋो अपमेयमन् परन् दे॒वा अविश्वॅनिषेदुः । यम्सन वेद॒ किचा क॑रिष्या॑ति॒ य इन् तद् वि॒दुस्त इ॒मे ममा॑सते ॥ ३९ ॥ च॒नः । अ॒वः॑ । गृ॒र॒मे । विजो॑मन् । यस्मन् । दे॒वाः | अपि नि॒ऽसेदु । पः | तत् हुन | बेटे । किम | कुच करिष्यति । ये छत् । तत् दुः। मे। हमे बेट० अादित्यक पद क्रम व स्मोतिः विजिर्मला | बैंकमामा वर्तन्त्रम् न देक हम हिदि जामते यो प्रदेश वाम्म परन्" (तेका २,११,१ ) दि म् ॥ का चि चाकरम्मति मे . I कम् १. व॒माद् भगवती हि भया अथो॑ व॒यं मग॑वन्तः स्याम । द्ध मध्ये पती ॥ ४० ॥ सु॒यच॒न॒ऽअन् । अम॑ऽष । हि। सु॒षाः । अशो॒ो इति॑ इ॒यम् । अम॑ऽवन्तः । स्या॒ाम॒ । अ॒द्धि । नृण॑म् 1 अ॒न्ये॒वम् पि । शुद्धम् | उदकम् । अन्नी ॥४॥ 3.३. ४. १. निको