पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

€ 154,41] १०४१]] बेटाएर बाचोमा गम्। शोभनाल बारमात्री अपनी हरानाम् म् भगवन्तः स्याम बाद धन्दा, पित्र दम् उक्कम तस्वतः आचरन्नी द्वितीका तृतीय गौरीमिमाप मालेलानि पीसा चतुष्पदी । नपद भूष म॒हस्र॑क्षण पर॒मे व्यो॑मन् ॥ ४९ ॥ । एकपदी वि॒ियदी॑ | मा । चतु॑ऽपड़ी । अ॒ऽदी। नवंऽपदा । बमुडुपीं सुहऽक्षरा परमे। मिन् ॥ ४२ ॥ रो: गर्भमा हामि कुवैती सा मोमबती गौरो: । मानि॑ I "ए मान्तर मेलम् (११.४० ) इति || 21 तोके स्वार्ता | वास्करस्वा भन्यमेन विपदी सयामेन चाहिन्या- | आपदो विमान्ने चने लम्पा॑ः ममुद्रा अन्ति॒ तेन॑ जीवन्त देव॒यत॑षः । नर्तः परत्यक्षरं नव् विश्व॒मुप॑ जीवति ॥ ४२ ।। ० लः । J 1 सुस्प: । स॒मुद्राः | अधि॑ि । वि। अरन्ति । अन्त । प्र॒ऽदर्शः । चतु॑वः । J वतं । क्षति || नव । विश्वम् । उप॑ ॥ ४२ ॥ अपि सन्ति। तेन सत् सर्वाणि भूवाणि उरत के सा २ || - शकमयं धूमपारादेपश्यं त्रिपूवत पर ए॒नाम॑रेण । I । उखाणं पत्रिमपन्त चौरास्तानि॒ समणि प्रथ॒मान्या॑मन् ॥ ४३ ॥ मम मम् आ॒रात् । अ॒प॒श्य॒म् वि॒वता॑ पु॒र । पुना । अण | वृक्षामन्तीः तानिँ । धर्मी मा ४३ ॥ बेपरासीमाः समीपे असम मेमभूवम् जौनक - नः समुद्र I मेष एवात्र भूम।" इति ( त पूरे ४,४१) उभयो: ज्या अवमस्मपरस्ता अति उचार्य निम् अपचन्त देवा । ताम पूर्वगताताम धर्माणि सन् दुति ॥ ३ ॥ १३- नास्ति को... वाह... ५.लिको