पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमे १४४ मे १५] १०१९ हिन्याः स्वः अधि यत्र हस्थ जगतः भारकः वः करेनः विवामिनःपरम् व्योम के इमि ३ ॥ इ॒यं च॑दि॒ः परो अन्त॑ः पृथि॒व्या अयं य॒वो सव॑नस्य॒ नाभि॑ः । अयं सोमवृष्णी अस॑स्य॒ रेत सायं वाचः प॑र॒मं ब्यौ । ३५ ।। 1 ( व॒यम् । वेदि॑ । पः । अन्तैः । पृथि॒व्याः । व॒यम् । यज्ञः सुनस्य 1 जानिः । जयम् । सोमे: । बृष्णैः । अर्थस्य | रेतः । अह्म । अयम् । वाचः परमम् । विग ॥ ३५ ॥ बेट० या स्थित अनि देशो ६.३० । इति मैत्रायण सविधानात् वन सर्वा अपम् नः 'जगती भारकः' इनि'मास्ताि सम्पादिन्यम् उपजियनः अवधि | वो भवच्छिवः सुनामन (८०८०१) परमंडोम इत्यादि | तु गोमय तः स्थानमाह ॥ ३५ ॥ इषि द्वयीबाये तो कौः ॥ स॒प्ताग॒र्भा न देतो विष्पोस्तिष्ठन्ति या पिर्धर्मणि । से घृ॒ीतिमि॒मन॑सा से विप॒विः परः परि॑ भवन्ति वि॒श्व ॥ ३६॥ पिणि । र अर्धर्माः । मुनस्य | देतैः । । नि॒न्त । दश मे। श्रीतिभिः । मन॑सा । ते त्रिष पितेः । तैः परि॑ । अन्ति॒ वि॒श्वत॑ः ॥ ३६ ॥ 1 गः प्रदेश वजन विविध कर्मणि ने भिन्न परिग्रीडाः सबैच एवं भ्रमन्ति ॥ भ्रवस्थकारणात नत्रजनपद नि॒ष्यः सो मन॑ना नगमि । य॒दा माम॑न् प्रथम॒जा ऋ॒तस्यादिङ् नाष अत्रे भागम॒स्याः ॥ ३७ ॥ नविनायब | दम् । अस्ति | नि॒िष्यः | सः । म | य॒दा मा आ॥ बम॑न्। प्र॒य॒म॒ऽनाः ॥ ऋ॒तस्य॑ आद। इत्। वाचः वस्त्रे आगम्। अस्माः ॥ - नास्ति १.. २. सम्बित. ५. मालिॉि. १● याति १३४