पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा अत्रे | तु । रूपन् । उतनम् | | विर्गीपमाणम | । पदे । गोः । प॒दः । ते॒ते । अनु॑ ॥ भोगेम् | मनैटू। आत् । इत् । सः । ॥०॥ I बेट अभावरये हम कादयान्मालाई बम परे धन्तुः । आका: महब अनुमोगमावलम्बन यसीति ॥ ॥ [1,40,41 अनु॑ अनु॑ वा॒रो अनु॒ मये॑ अनु गावोऽनु मर्गः कुननम् । कुर्नांनोम् अनु॒ जना॑स॒स्तव॑ स॒रनु॑ दे॒वा #मिरे नी ते ॥ ८ ॥ मा॒वः । अनु॑ । मरीः | अन् अनु॑ । तसः । न । पम् | युः । अनु॑ | दे॒वाः । म॒मे । विम्या त्या अनुमति यदि उदास क्याम् अनु जति त] मामः मग: सीमायाम् भनु मदति । सुषणा ही देवाः ॥ ८ ॥ बे० कृपयम् अहम् खुकम्पाऊँ । मनाच अि । गाः । अनु॑ । मर्गः ] ना॑म् ॥ ॥ से ॥ ८ ॥ मारीत्यर्थः । एवं अन "कलाँति क्याम् अनु मबन्धि बाधिोया हिर॑ण्डौ अस्य॒ पाढ़ा मनो॑जत्रा अइन्द्र॑ आसन् । दे॒वा हरु हनि॒रव॑माय॒ यो अन्नं प्रथमो अभ्यति॑ष्ठत् ॥ ९ ॥ हिरेण्यः | अर्थः । अस्य | पाः । मन॑ःनवाः । शव॑रः । इन्द्र॑ः | आमीद | दे॒गाः । अत ॥ अ॒स्य॒ । इ॑नि॒ आन्। यः। कन्डस् | प्रषमः | अ॒धवने॑त् ॥५॥ बेटबागोवियते हिरव्य पाहात असूच मममधेनवः । देवा। अब डिवि ॥ ९ ॥ मनेसवनि | म व मृदम् प्रणमम् मन्तोमः मिलिंकमध्यमास के शुरयामो दिव्यासो अस्पः । सवयो य॑तन्ते॒ यदाधिवृदि॒व्यमज्य॒मवा॑ः ॥ १० ॥ 1-1.. ..