पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(144, 411] म मेडम 1 मिकि मध्यमासः । सम् । शूरणामः । दि॒भ्याम॑ः । अत्या॑ः । हँसाउन । अणिशः । यतन्ते॒ यद् | आनः । दि॒व्यम्। मम् | अशी - बेट० :- "श्रमरितान्ताः पृता था सिलिकममःमः छोयमा वा आदिल्दो अभिषणितानि इतरत्र एनसमादेशमा निःशक्तनिकमणः अन्या अवनाः ॥ xxx हंसा इन्वयः। 'समाश्रितान्त' माविषुर्यापन दिल्बम् कम्पनिमाम् अस्याः । वादिरशाहोनिक्स' इति । 'तुदी (१.१६३२ मनति" ( ४,१३ ) इति ॥ १० ॥ "इवि द्वितीबा तृतीचा दो वर्गः ॥ शरीर पनपि॒ष्यन्त नि॒यं वात॑ष भ्रजीमान् । न] गृ॒ङ्गा॑णि॒ विष्टि॑ता पूरुवार॑ण्णा चरन्ति ॥ ११ ॥ I ॥ १० ॥ 6 1 नव । शरीर । पतमिष्णु अन् | | चितम् । वातैः [ जमान् । नवे । शुक्रणि । विऽस्थि॑िता । पुरुऽा | अरण्येषु | नर्मुराण | ति ॥ ११ ॥ दिया जा रीना बिचकीर्वाणि हरमानानि चरन्ति । १. बा १५.रो. बास्ति . उप॒ शग॒ाच्छम॑नं च॒ज्य देवीचा मन॑सा दीप्यनः । अ॒जः पु॒रो पते॒ नाम॑र॒स्यानु॑ प॒श्चात् कुबय यन्ति दे॒माः ॥ १२ ॥ उप॑ । प्र । अ॒गा॒त् । शसे॑नम् । बाजी । अनीं । वाचो गर्ना | दीप्योनः १ अजः | पु॒रः । नी॒यते । नाभः । अप | व | बाद 1 क॒वय॑ः । अ॒न्ति॒ | दे॒माः ॥ १२ ॥ मेट० उपदेवाचा मनमा हालस्वाद बम्पुर अब बलाट नियुः पुरः। मभु यन्द्रमश्वम्पादकान्नाः क्वीनारः ॥ १२ ॥ 11. My ¹st. उप॒ प्रात् परमं यद् स॒षस्य॒म जच्छ पि॒तरो॑ मा॒तरे॑ । अ॒वा दे॒वाञ्जुष्ट॑तमो हि ब॒भ्या अया शस्ते दाशुषे वार्याणि ॥ १३ ॥ LI उप॑ । म | गात् । परमम् । यत् । स॒त्य॑म् अनी॑न। अ। पि॒तर॑म् | मातम्। च । ॠष | दे॒वान् । कुटेऽतमः | हि । गुम्पाः । वयं | था | शास्ते 1 । मार्याणि ॥ १३ ॥ झे. प्रष्ट