पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६३ ] प्रभु ज्यू र्णन आदि बन्ध॑नानि॒ श्रीष्य॒प्सु जीण्य॒न्तः स॑मु॒द्रे । उ॒तेन॑ मे॒ वरु॑णक्छन्स्यन् पत्र न आहुः प॑र॒मं जनित्र॑म् ॥ ४ ॥ ऑॉणि॑ 1 ते॒ । आ॒हुः । दि॒ति । बन्ध॑नानि । वीणि॑ | अ॒ऽयु | वीणि॑ । अ॒न्तरि॑ति॑ । स॒मुने । 1 ऐ । बरु॑णः 1 | वर्दन् | य । ते॒ । आः । पर॒मम् ॥ अ॒निन॑म् ॥ ४ ॥ बेयन्ति धोके बन्धनानि उत्पत्तिस्थानानि एव धरिले प्रीमियानावि सन्धि योग बन्तः समुद्र पिपरमम् चम्म महाधिपतिः स्मः त्वमा इल्मेति ॥ हमा से वाजिमानीमा श॒क्रानी मनिषानो । अत्र मे भद्रा र॑श॒ना अपश्यमु॒तस्य॒ या अ॑भि॒रव॑न्ति गा॒ोपाः ॥ ५ ॥ हुमा । ते । चार्जिन् । अनि । हुमा । फाना॑म् | सनि॒तुः । नि॒वाना॑ । अर्थ | है । मुद्राः । शनाः । अश्म् ऋ॒तस्य॑ | याः । अमिरन्ति । गोपाः ॥ ५ ॥ 1 मेट" "बानिन्? इमानि भावी सम्मनुः दमडीमजी अनुमानानि के काशिनिम्बसवसृजन्धि तानि मानि क्षफनाम्मानस्वाना मात्र मनाः रडलाः पश्यामि गोवाः अमरन्ति इति ॥५॥ तितृतीयाच्या एकादशी कमी। आत्मानं॑ ते॒ मन॑मा॒ाराजानाम॒वो दे॒वा ए॒तम॑न्तं परा॒ङ्गम् । शिरो॑ अपश्यं प॒थिभि॑ः सु॒मेभि॑ग्रे॒णुमि॒र्जेद॑मानं॑ पत॒त्रि ॥ ६ ॥ - आत्मान॑म । ते॒ मन॑सा । आरात् । जवानाम | वगः | दिवा | पु॒नय॑न्तम् । पुतङ्गम् । शिर॑ः॥ अ॒प॒श्य॒म् । प॒यिऽन॑मि॑ः । सृभिः । वा॒णुऽमैः । जेहेमानम् ॥ ए॒त॒त्र ॥ ६ ॥ मूके. मेवारीम् मनसा महसे अमीडेन पश्यामि बरसाद पूर्विच्या पश्यामि दिवादित्यम्। जाहित्य स्वावः पशवाम्बवरूपमिति । रिपामगः घनशीमिति ॥ ५ ॥ अत्र ते रूपसु॑च॒मम॑पश्यं जिगषमाणमि॒ष आ पदे गोः । यदा से मर्यो अनु भोगमानळाविद् प्रति॑िष्ठ ओष॑धीरजीगः ॥ ७ ॥ १.पं. प मारित को ३.वि. ●. मारिवाडि क बि.ए.