पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

348 यदर्ऋन्द्रः प्रथ॒मं जाय॑मान उ॒घन्समुद्रादृत वा पुरी॑मात् । इये॒नस्य॑ प॒वाह॑रि॒णस्ये नाइ उपस्तुएं म जातं ते अर्वन् ॥ १ ॥ माये [९६३ } पः 1 इंश्वा विष् पत् अर्कन्दः 1 अच॒मम् । जायमानः । उत्पन् । समुद्रातू । उ॒त । था। पुरींचात् । श्ये॒नस्य॑ प॒क्षा | ह॒रि॒णस्य॑ वा॒ाइ होते। त॒9ऽस्तुत्य॑म् । महि॑ । आ॒तम् । से | अर्धेन् ॥ १ ॥ पुनःसन्रा पिया विशाबानीःमस्य पनी पत्रावास्याम, हरिणस्य बाबा अयनम् उपस्तोस् ॥ १ ॥ मेन॑ द॒यं न नमानमिन्द्रे एवं अव॒मो अभ्य॑तिष्ठत् । अ॒न्धर्वो अ॑स्य रश॒नाम॑गृभ्णात् खराद इसनो निरंतष्ट ॥ २ ॥ य॒मेन॑ ॥ दत्तम् । त्रि॒तः 6 ए॒न॒म् | व॒युन | इन्द्रैः । एनम् । प्रथमः । अभि । अ॒निष्ठा । ग॒न्धर्नः ॥ अ॒स्य॒ । इ॒द्य॒नाम् । अगष्णात् । सूरौत् । अम्। सः । निः । वृतः ॥ २ ॥ बाट समेगन दिन तिष्ठ। गन्धर्म: I १. क्सक विवाम बकः बरना। पूर्व शम् अम्मद उत्पादि भन्दः निः१.००२) इति मन्दः ॥ १ ॥ अति॑ि प्र॒मो अस्ता॑दि॒त्यो अ॑सवि॒तो गुसैन ऋ॒तेन॑ । अस मोमेन स॒मा विवेक स्त्री दि॒िवि बन्ध॑नानि ॥ ३ ॥ स्यः ।। त्रि॒तः । शुसैन । ह॒तेन॑ । य॒मः अति सोमेन स॒मयो । ब्राः | ते॒ | जीर्ण । दि॒वि 1 चन्व॑नानि ॥ ३ ॥ । J 1 एवं मैनेायत इवे सोमेन सहमतः भवतिदिन की वलियानानि इन्द्रीत का: सूर्यवहा प्रशारविरिति ॥ ३ ॥ ' ( मा २३.१ ११.१.नासिक. १. ना. नाहित सुडो.