पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48 मुहत० को बहुमैच से -पोऽपि मन्दाना प्रियाम् प्रॉवित्री बाजामामात्र देहधानी बने क्रिम पोषण कनवोहरचा ऋषि प्रस्वाति ॥ ५ ॥ इ [1, C, E दक्षिण एसियारा १.भु सम्बं समाये 1 युन से शाहरी उप प्र यहि दधेिचे गम॑स्योः । उत् स्वा॑ स॒तास रमा मन्दिषुः पूष॒ण्वान् च॑ज॒न्त्समु॒ पत्न्या॑मः ॥ ६ ॥ पुना | तु । प्रह्म॑णा | केशि । हर्री इति । उप॑ । म | पाहि॒ि । द॒भि॑ने । नम॑स्योः । रमा मुलासेः । भसः ॥ अन्दः । न्। मशिन सम् । ॐइति । पन्यां | सः || स्वमूनेमस्ता मानिर्देशानु वहिति वाक्यमेवः | ताई अति उप प्रजाई कस्माद । उच्च भावसि कि । आमध्यन हिरवान्दने हस्तयो' ( ऋऋ १-८१,४) इत्यादिषु वर्धनाच बनम्। (द.२४) । भने केपिना' स्नात् दांचे P हुई वत्सम्बन्धीत इस्वोदे। यस्मायोनि ग्रहस्वत्याच न सेकच प्रतियोगतामा सोमाः रमा ३३ । महान्य द्वन् अन्तिपुः उन्मपन्न | म्यामिकाि इस्वर्मः | पुषव्यान - सदोषः R.

सत्वर्यः अमदः उकारा पपूरणामोश्चमः | महनमः . । व 'मोह' (१००) वाद हमेशा प्राय:चिम् श्यामसुताः मोमा बीजा। वन अमन्दिः पूष्ण पन्या सह मावि ॥ ६ ॥ मुद्र० केविना कस्तोत्ररूपेण ल मोज्यामिरन उप प्रमादि नामस्वताला मिलोमाः रमस्य: बिंग चौड़ा दिये सद्कारिण इत्यर्थः । उन् अमन्दिषुः ब्रस्कूहमाः। जनस्वारान् सोमपानरनितचा दुटपा बुता समूदः सो अ५॥ इति मोर्गः १ स्वास्थ पानेन त् P म १२. बन्चीत. नाशिक. 6. पि. वर्ग. ५. सम्मव. ८. धार.