पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४] प्रथमं न्यू तंवणं स्व॒षायें तिष्ठाति गोबिद॑म् । यः पात्रै हारियोजनं पूर्णमि॑िन्द॒ चकै योजान्दिन्द्र से हरी ॥ ४ ॥ सः | नमः । वृर्पणम् | म । अति । गोऽविद॑म् । यः । पश्त्रैम 1 डाह्ऽयोजनम् । पुर्णम्। हुन्। यो । इ॒न्द्रो॒ । ते॒ । हूरो इति॑ ॥ ४ ॥ स्क० इति वद वा वा एबम् सम्बन्धी बदध्या- वस्तवामन म्वास र कमि द हनुभूधः सन्मोचिदम् आदिम गलामुक्काम बिहारियोजन 1 पूर्ण है इन। | जाने सय करोठीःषु मोज ॥ ४ ॥ बेडम्म्रो परिवार पहनो कम्बनितारम् अडिन । यः सोमपूर्ण मुगलसस्मिन्त्र- कृपथम् कामानिम्निम अधिवेऽचितितुबाडोमयः हारेकोजनम् एकं धानानिमितम् पूर्णम् शोमेनपूर्णम राम् त्रिपरिवनिविद्वेति पूर्वेमान्यवः | अभिडास है इन्द्र | न हरो स्वदा योय ॥ युतस्तै अस्तु दर्शिण न स॒ष्पः वक्रतो । नेन॑ जा॒ायामुप॑ प्रि॒यां म॑न्द्र॒ानो याइन्ध॑ो पोजा निन्द्र ने हरी ॥ ५ ॥ कन्द० हरियोधन इ. हरिः बुकः | ने। अस्तु । दक्षि॑िणः । उत 1 अन्य | शतको हसि। १ । म उर्प । यिाम मन्दाना | अन्र्धसः | पोजे । | इन्द्र है। हरी इति ॥ ५ ॥ १ अभ्यु रमस्य दक्षिणः दक्षिणको "हरिः उत सम्मःतकतो ! रामेणास्मीयाम् वायाम् विचार माहि बन्दानः॥ सूत्रेऽयं वर्तन चेन । माविका कि हिं वा 1 १११ अस्तु दक्षिणपास्य अनि मोमा समताम्मे ५ ॥ राकिति. क Prs $1 ६.१.१०.लि. ४५ कि. 11.ति.